________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः।
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःमेदा वसा मणिच्छिद्रा जीवनी शल्यपर्णिका । नखच्छेद्या हिमा रङ्गा मध्यदेशे प्रजायते ॥ १६० ॥ मेदःसारा स्नेहवमी मेदिनी मधुरा वरा । स्निग्धा मेदोद्रवा साध्वी शल्यदा बहुरन्ध्रिका ॥ १६१ ॥ स्यात्षोडशाभिधा चैव युता पुरुपदन्तिका ।
गुणाः-मेदा तु मधुरा शीता पित्तदाहार्तिकासनुत् । राजयक्ष्मज्वरहरा वातदोषकरी च सा ॥ १६२ ॥ महामेदा वसुच्छिद्रा जीवनी पांशुरागिणी । देवेष्टा सुरमेदा च दिव्या देवमणिस्तथा ॥ १६३ ॥ देवगन्धा महाछिद्रा ऋक्षार्हा रुद्रसंमिता । महामेदाभिधः कन्दो लताजातः सुपाण्डुरः॥१६४॥ मेदाऽपि शुक्लकन्दः स्यान्मेदो धातुमिव सवेत् । ___ गुणाः-महामेदा हिमा रुच्या कफशुक्रप्रवृद्धिकृत् । हन्ति दाहालपित्तानि क्षयं वातं ज्वरं च सा ॥ १६२॥
*विजया। ( मेदाविशेषः)॥ २४ ॥ - विजया रञ्जिका भङ्गी तन्द्राकृद्धहुवादिनी ।मादिनी मादिका मादुः प्रोक्ता गञ्जाकिनिस्तथा ॥ १३०॥
गुणाः-भङ्गी कफहरी तिक्ता ग्राहिणी पाचनी लघुः । तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्धिनी ॥ १३१॥
(३८) काटोली। काकोली मधुरा शुक्ला क्षीरा ध्वांक्षोलिका स्मृता । वयस्था स्वादुमांसी च वायसोली च कर्णिका ॥ १३२॥
गुणाः-काकोली स्वादुशीता च वातपित्तज्वरापहा । दाहन्नी क्षयहत्री च श्लेष्मशुक्रविवर्धिनी ॥ १३३ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:काकोली मधुरा काकी कालिका वायसोलिका । क्षीरा च ध्वांक्षिका वीरा शुक्ला धीरा च मेदुरा ॥ १६६ ॥ ध्वांक्षोली स्वादुमांसी च वयस्था चैव जीविनी । इत्येषा खलु काकोली ज्ञेया पञ्चदशाह्वया ॥ १६७ ॥ ___* विजयाशोधनम्-बुब्बुलत्वकषायेण भङ्गां संस्वेद्य शोषयेत् । गोदुग्धभावनां दत्त्वा शुष्का सर्वत्र योजयेत् ॥ १॥
१ क. ङ. ज. कोकिला । घ. काकिनी। २ ङ. च. छ. च रक्तपि' ।
For Private and Personal Use Only