SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassa ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। १४१ गुणाः-मूलकं तीक्ष्णमुष्णं च कटूष्णं ग्राहि दीपनम् । दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥ ५२॥ चाणाख्यमूलकम् (मूलकविशेषः ) ॥९॥ चाणाख्यमूलकं चान्यच्छालेयं मरुसंभवम् । शालामर्कटकं मिश्रं विष्णुगुप्तं मैतं तथा ॥ ३५॥ गुणाः-चाणाख्यं मूलकं तिक्तं कटूष्णं रुच्यदीपनम् । कफवातकृमीन्गुल्मं नाशयेगाहकं परम् ॥ ३६ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः-- चाणाख्यमूलकं चान्यच्छालेयं विष्णुगुप्तकम् । स्थूलमूलं महाकन्दं कौटिल्यं मरुसंभवम् ॥ ५३ ॥ शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधम् । गुणाः-चाणाख्यमूलकं सोष्णं कटुकं रुच्यदीपनम् । कफवातकमीन्गुल्म नाशयेगाहर्क गुरु ॥ ५४॥ ___ “गृञ्जनम् । ( आटवीमूलकम् ) (मूलकविशेषः) ॥१०॥ तृतीयं मूलकं चान्यनिर्दिष्टं तच्च गृञ्जनम् । पीतकं मधुरं स्वादु तच्च नारदकन्दकम् ।। ३७॥ गुणाः-आटवीमूलकं तिक्तं विपाके कटुकं तथा । पित्ताविरोधी कफहा गुरुः स्याद्वातनाशनम् ॥ ३८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गःगृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलम् । ग्रन्थिमूलं शिखाकन्दं कन्द डिण्डीरमोदकम् ॥ ५५ ॥ गुणाः-गृञ्जनं कटुकोष्णं च कफवातरुजापहम् । रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम् ॥ ५६॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: पिण्डमूलम् । (मूलकविशेषः ) ॥ ११ ॥ पिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकम् । गुणाः-पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ॥ ५७ ॥ मूलकविशेषगुणाः--सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयनम् । कण्ट्यं बल्यं च रुच्यं मल* क्वचित्पुस्तके 'गृञ्जग्म्' इति पाठो दृश्यते । तथा च 'गर्जरम्' इत्यपि पाठो दृश्यते। ५ छ, 'गुप्तं मलं त । ग. गुप्तसमं त । २ छ. मलं । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy