________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रणोत्तरंहोमस्यैवविधानात्तदातेननैवेद्यदानमयुक्तमितिवाच्यं विष्णुसूत्रस्यकठशा खीयत्वादन्यशाखीयानामुद्धरणस्यार्थलण्यत्वात् वस्तुतः क्वाश्रवणेनहोमस्योदर णोत्तरकालिकवेपिअव्यवहिततदुत्तरकालिकलेमानाभावात्कठशाखीयैर पिउद्धृत्य। सिद्धान्ननिवेदनीयमेवभिक्षुभिक्षादानवदित्याहस्मृतिदीपिकाकारः पाकासवेतु / आमान्नफलादिभिरेवनैवेद्यदानकार्यम् किञ्चवैश्वदेवनिषेधोयज्ञार्थ निवर्त्ततइ / तिगोभिलदर्शनाद्विष्ण्वर्थकपाकान्तरेणसर्वेषान्नैवेद्यदानमविरुद्धमितिबोध्यम् य. ज्ञो विष्णुःशूद्रस्यचनैवेद्यम् वैश्वदेवश्चामान्नेनैवआमंशूद्रस्य पक्वान्नम्पक्वमुच्छिष्टम ************************** For Private and Personal Use Only