SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *************************** न्मकृतपुण्यसञ्चयाजनाः सफलजन्मानस्तेएवनान्येमाम्भजन्तेसेवन्तेहेअर्जुनतत्र त्रयःसकामाःएकोऽकामइत्येवञ्चतुर्विधाःतत्रआनःआगशत्रुव्याध्याद्यापदाग्रस्त / प्र.२० स्तन्नित्तिमिच्छन्यथामखभड़ेनकुपितेइन्द्रेव्रजवासीजनः इत्याद्युक्त्वाजिज्ञासुर्मम क्षुरात्मज्ञानार्थीयथामुचुकुन्दजनकश्रुतदेवोद्धवादयः अर्थार्थीइहवापरत्रवायगोगो पकरणन्तल्लिप्सुः तत्रइहयथासुग्रीवोविभीषणश्चपरत्रयथाध्रुवः एतेत्रयोपिभगव, दजनेनमायान्तरन्तितत्रजिज्ञासुर्ज्ञानोत्पत्त्यासाक्षादेवमायान्तरति आर्नोऽर्थार्थी 136 चनिज्ञासुत्वम्प्राप्येतिविशेषःइत्यभिहितं नचसूर्य्यादीनामीश्वरत्वाभावात्तदीयका For Private and Personal Use Only
SR No.020585
Book TitlePujapankaj Bhaskar
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages323
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy