SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीऋषिवर्धनसूरिकृता यमकमयी नेमिस्तुतिः समुल्लसद्भक्तिसुराः सुरासुराधिराजपूज्यं जगदंगदं गदम् । हरंतमीहारहितं हि तं हितं, नेमि स्तुवे रैवतके तकेतके ॥१॥ विभार्ति यस्य स्तवनेऽवनेऽवनेरीशे रसं यद्रसना स ना सना । सिद्धर्भवन्नन्ववरोऽवरो वरः, ने० ॥२॥ यशःपटस्य प्रभवे भवे भवेऽभवन् स्वभावग्रगुणा गुणा गुणाः । यस्यातिहर्ष सुजनं जनं जनं, ने० ॥३॥ जिगाय खेलिं तरसा रसा रसातिरेक जाग्रन्मदनन्दनन्दनम् । यो बाहुदंडं विनयं नयनयं ने०॥४॥ येनांगराजी भयतो यतो यतोऽवगत्य तत्त्वं दुरितारि तारिता । स कस्य नेष्टः सदयो दयोदयो ने० ॥५॥ सुरा अपि प्रोन्नतया तया तया, रूपस्य यस्या मुमुहुर्मुहुर्मुहुः । यस्योग्रजाताऽप्यजनीजनी जनी, ने० ॥६॥ भवेत्र नाऽऽभा नवमेऽवमेव मे, जहासि तत् किंवदऽमाद मादमा । यं स्मेति भोज्या सहसाहसाह सा ने० ॥७॥ वनेत्र दीक्षा जगृहे गृहे गृहे, स्थित्वाऽथ दत्त्वा कनकं न कं? न कम् ? । संतोष्य येनाममताऽमताऽमता, ने०॥८॥ धर्मस्य तत्त्वे भवतोऽवतो बतोद्यमो विधेयो जगदेऽगदे गदे । येनांगिनां संयमिनामिनामिना, ने० ॥९॥ शरीरशोभा तिघना घना घना प्रतापदीप्तिस्तरुणारुणारुणा । वाणी च यस्योल्लसिता सिता सिता ने० ॥१०॥ तर्कव्याकरणागमादिचतुर स्फूर्जत्सुधासारवाक्पूज्यश्रीयशकीर्तिगुरुणा ध्यानकतानात्मना । सूरिश्रीऋषिवर्धनेन रचिता त्रैलोक्यचिन्तामणेः, श्रीनेमेर्यमकोज्ज्वला स्तुतिरियं देयात् सतां मंगलम् ॥ ११ ॥ For Private and Personal Use Only
SR No.020579
Book TitlePratyakhyan Swarupam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1927
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy