SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीविशेषण वत्यां श्रीवीरात्मा गुलादि विशेषः 30-456 श्रीजैनप्रवचनसुधासुधादीधिति श्रीजिनभद्रक्षमाश्रमणसूत्रिता विशेषणवती. उस्सेहंगुलमेग हवइ पमाणंगुलं सहस्सगुणं । उस्सेहंगुलदुगुणं वीरस्साऽऽयेगुलं भणियं ॥१॥ (प्रज्ञा)३०० एवं चायंगुलओ कहमट्ठसयं जिणो हवह वीरो। उस्सहंगुलमाणेण किह व सयमट्ठसटुं सो? ॥२॥ दो सोलसुत्तरसया उस्सेहंगुलपमाणओ एवं । अहवाऽऽयंगुलमाणेण होइ चुलसीइमुग्विद्धो ॥३॥ भरहायंगुलमेगं जइ अ पमाणंगुलं तु निहिडें । तो भरहो वीराओ पंचसयगुणो न संदेहो ॥४॥ तत्थ जं भणियं-उस्सेहंगुलं सहस्सगुणियं पमाणगुलं हवइ तं भरहस्स आयंगुलंति, तत्थिमं करणं-भरहो किर आयंगुलेण | वीसुत्तरमंगुलसयं, उस्सेहंगुलेण पंच धणुसंयाई, तत्य जइ वीसुत्तरेणं पमाणंगुलसएणं१२० सपाएण धणुणा१-१।४ पंच धणुसयाणि ५०० लब्भामो तो एगेण किं लब्भामो?, आगतं सयाणि चत्तारि, एवं जमेगं पमाणंगुलं पमाणधणुं वा तमुस्सेहंगुलओ चउसय| गुणं भवति सेढिगणिएणं, एअंचेव खत्तगणिएणं सहस्सगुणं भवइ, कहं ?, पमाणंगुलं उस्सेहंगुलबाहुल्लं अड्डाइज्जंगुलविक्खंभं चउसयायाम, तत्थायामो चउसओ अड्डाइज्जंगुलेण विक्खंभेण गुणिओ सहस्समुस्सेहंगुलं हवइ, एवं उस्सेहंगुलं सहस्सगुणियं |पमाणंगुलं भवइ ॥ भगवंपि बद्धमाणो वीसुत्तरमंगुलसयमायंगुलेण अट्ठसहसयं १६० उस्सेहंगुलेणं, तत्थ जइ वीसुत्तरेणायंगुलसएणं पाठान्तगणि-(१) होइ प्र० (२) कारणं ( ३) बाहल्लं ( ४ ) सआ For Private and Personal Use Only
SR No.020579
Book TitlePratyakhyan Swarupam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1927
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy