SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org श्रीराज-18 शर्करा मृष्टत्वात् सर्वेभ्यो रोचते, एवं चन्द्रस्तथा धनं तथैव सरसानि वस्तूनि, तथा रामा सकामा गीतं च स्नान च, पर यथाक्रम |8| भावानुशेखरकृते | विरहिणः निःस्पृहस्य तृप्तस्य ऋषेः निष्कामस्य च तत्त्वज्ञस्य शीतज्वराकान्तस्य तत्र वाञ्छाया अभावः, परं दाता सर्वत्र सर्वेषांत वृत्तिः संघ निर्दोषता महोत्सवे शीतलः, अत उच्यते शिशिरता आद्रो दानजलैः करो निखिलमप्यङ्गं सुधासिन्धुगं, वाक् सारस्वतदुग्धवार्द्धिविविधप्रोल्लेखकल्लोलभाम् । पावनता ॥६ ॥ धीः कारुण्यसुधासरः सुखलालिङ्गनव्यापृता, सन्नेवं शिशिरस्ततो हृदि कृतो लोकस्य तापच्छिदे ॥१९॥ दारिद्य पुरुषे पुरुषे च महान् विशेषः, 'वाजिवारणलोहानां, काष्टपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥१॥ स विपक्षता पुनः पुत्रो नरकात्पूर्वजानुद्धरति, तेनैव जातेन कुलं सुकुलं, दिनं सुदिनं, अपत्यशब्दोऽपि सार्थकः, शास्त्रऽपि गीयते- 'वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ।" मुक्तानां सगुणत्त्वादेव मूल्यं, रत्नादीनां च, अतः स पुत्रः पवित्र उच्यते मूकः पूज्यसदस्युदारवचनो जल्पेषु दु दिनां, पूज्यानां क्रुधि भीलुकः परचमूदृष्टौ प्रकृष्टायुधः ।। | द्यूतादिव्यसनक्षणेषु कृपणः पात्रेषु दानेश्वरः, पश्चाद्भोजनकर्माण प्रथमकः कार्ये सतां कोऽपि ना (पुमान् ॥२०॥ धनं सर्वस्य सुखदं, दारिद्रयं महाकष्टादपि रोगादपि अन्धत्वादपि मुखत्वादपि एकाकित्वादपि परदेशवासित्वादपि असुभगत्वादपि कुरूपत्वादपि अतीव दुःखदायि, दाता तु तद् दारिद्रयं समूलघातं हन्ति सर्वत्र दानवज्रप्रहारेण, यस्तु दातारं निन्दति, पुरुषं आत्मीयामित्रं ज्ञात्वा तस्य गृहे तिष्ठति, अत आह GAESAKAASARA RECECk GREAMS ॥६ ॥ For Private and Personal Use Only
SR No.020579
Book TitlePratyakhyan Swarupam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1927
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy