SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीराज शेखरकृते संघ महोत्सवे ॥ ५७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाता चिन्तयति तावत् सूर्यस्य सर्वप्रकाशकत्वात् तिमिरध्वंसनात् लोकोपकारकारकात् स्तुतिः, चन्द्रस्यापि तथैव, समुद्रस्यापि व्यवसायिनां मनोरथपूरकत्वात् लक्ष्मीजनकत्वात् रत्नाकरत्त्वाच्च महाविस्तीर्णपृथ्वीकुण्डलास्तुतिः, एवं नदीनां पृथिव्याश्च सर्वोत्पत्तिताप्रशंसा, तथा कालस्य धर्मस्य ऋतूनां सर्वोपायैरुपकारकत्वात् इन्द्रादीनां मनसा सर्वेच्छादायकत्वात्, ऋषीणां च वचनमात्रेण परेषां कार्यसाधकत्वात् परं मम का प्रशंसात एवोक्ति: दाता ध्यायति विष्टपं कियदिदं ? तत्रापि भागास्त्रयस्तत्राल्पा वसुधाऽम्बुधिर्यवधिस्तत्रापि खण्डान्यहो । तत्रैकत्र वसामि तद्द्विरिसरित्कान्ताररुद्धं ततः का शक्तिः ? किमुपाददे ? किमु ददे । यहातृशब्दो मयि ॥ ११॥ सकलस्य विश्वस्य दाता एव धर्म्मः यस्मादुदयं प्राप्य धर्म्मचक्रवर्त्तिचक्रवर्त्त्यादयो याच्यन्ते, यद्भाग्यमसामान्यं येन केवला श्रीभवति, भाग्यवतां तु श्रीर्मुञ्जवत् सरस्वत्यपि वदनकमलवासिनी भवति, तुष्टश्च धर्म्मः किं किं न प्रापयति ?, अतः कारणात् सेवातुष्टेन धर्मेण दातुर्गृहे द्वयं दत्तं, अत एवाह दत्ता सत्पुरुषाय यद्यपि मया तुष्टेन सेवाभरात्, पुत्री श्रीर्विनयं नयं सुवचनं दानं विवेकं विना । काऽस्याः श्रीर्विनयादयश्च धिषणासाध्याः कुतः सा विना, ब्राह्मीं? तेन सखीयमस्त्विति युते ते तत्र धर्म्मो व्यधात् ॥ १२ ॥ यो हि अहर्निशं सद्गुरुभक्तिं कुरुते आत्मनः शरीरस्य च साधनां विदधाति सर्वलोकोपकारी सर्वव्यापी स सिद्धः, यस्य शरीरं न बुभुक्षया नापि आतपेन शीतेनापि न नापि जलेन नापि ज्वलनेन नापि निद्रया नापि कोपेन, किन्तु समचित्तः सर्वत्र स महात्मा दाता सिद्धतां दर्शयति, सिद्धावस्थाकार्यं करोति, यतः - For Private and Personal Use Only दातुर्गुणाः ॥ ५७ ॥
SR No.020579
Book TitlePratyakhyan Swarupam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1927
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy