SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहर्षपुरी तुङ्गाः सत्कुलविन्ध्यजाः सुगतयः सद्भावनावल्लकीसक्ताः श्रीसहचारिणो बहुविधग्रन्थार्थभोज्योर्जिताः। | सावतरणा गुर्वाधोरणशिक्षिताः शमगुडामिथ्यात्त्वदौःस्थ्ये कले, प्राकारौ दलयन्त्युपासकगजाश्चित्रं मदान्धा न यत् ॥५॥ दानषट्राजशखरा त्रिशिका चायेंकृता एकेनापि सिंहेन बहवः शृगाला इव सूर्येण ध्वान्तानीव गंगाप्रवाहेण वृक्षा इव कुठारेण तरव इव तथा एकेनापि सत्पुरुषेण, दादात्रा ज्ञात्रा विवेकिना कलिकालोऽपि निर्जीयते; यतः एकेनापि खरादयो भुजभृता रामेण निष्कन्दिता, एकेनापि हनूमता विदलिता नक्तंचराणां चमूः। एकेनापि धनञ्जयेन पृतना दौर्योधनी चूर्णिता, दात्रा तत्त्वविदा कलिबलवतैकेनापि निर्जीयते ॥६॥ चातका जलधरमिव चक्रवाकाः सूर्यमिव चकोराः शशिनमिव गजा विन्ध्याचलमिव देवा मेरुमिव तथा याचका दातारं दृष्ट्वा । हृष्टा भवन्ति, वावदूकाः सन्तः स्तुवन्ति, मनोरथशतैर्ध्यायन्ति, काव्यश्लोकषट्पद्यादिभिः स्तुवन्ति, यथा-- किं वज्राकर एव दन्तनिवहो ? जिह्वास्य किं देवता?, दृर्षि कल्पलता? स्मितं किमु सुधा ? किं कल्पवृक्षः करः। 8 किं चिंन्तामणयो नखाः ? किमु मुखं चन्द्रः?स्वरः शान्तिकं?, दृष्टेष्वर्थिजनस्य येष्विति मतिर्नन्दन्तु ते दानिनः ॥७॥ कृतयुगत्रेताद्वापरकलिषु दातारो बहवोऽभुवन् , चक्रवर्तिभरतमान्धातृदुष्यन्तहरिश्चन्द्रपुरूरवाऐलनलनघुपरामकर्णयुधिष्ठिरादयः, ते श्लोकवर्णनार्हाः, परं यथैते दातारोऽपि यस्य याचका यद्दत्वा चन्द्रार्क स्थिराः तदेव दानं वयं दाट (तुः) स्तुमः, यतः 31 दत्ता भूर्वलिना धनं रविभुवा दैलेपिणा धर्मिणा, राज्य लक्ष्मणबान्धवेन करणं जीमूतकेतोस्तुका । Bilal तिहास For Private and Personal Use Only
SR No.020579
Book TitlePratyakhyan Swarupam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1927
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy