SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमद्रराजशेखराचार्यकृता दानपट्त्रिंशिका सावचूर्णिः त्रिंशिका श्रीहर्षपुरी सावतरणा दानषद्राजशेखराचार्यकृता अवतरणिका-बहवोऽपि हि देवाः क्षेत्रं मर्यादीकृत्य इन्द्रं यावत् तत्तद्वृद्धियुक्तास्तत्तत्स्थाननिवासिनस्तत्तत्कार्यकारिणः सन्ति, ॥ ५३॥ | तेऽपि लोकोपकारनिरता धांद्युद्यमे सानिध्य पावित्र्यं संचिंत्य कुर्वन्ति, यथा भरते निधिस्था देवाः कृष्णे वैश्रवणः कर्णे सूर्यः |नले युधिष्ठिरेऽपि रविः विक्रमे आगियाकः शालिवाहने भारती शेषौ जयसिंहदेवे बर्बरेश्वरौ, परं परमपु(पौ)रुषानुन्नयैव विदधति, यतः"कृतप्रतिज्ञस्य पुरुषस्य, देवा यान्ति सहायताम्" यस्य तु देवस्य स्थावराणामपि दातृणामुपकारकत्त्वं विलोक्य शृङ्गारादिसामग्री चकार, किं पुनर्विद्यावतां भाग्यवतां विशेषज्ञानां सत्क्रियाणां गुरुभक्तानां विवेकिनां ?, अत एवोच्यते दातुरिधरस्य मूर्द्धनि तडिद्गाङ्गेयशृङ्गारणा, वृक्षेभ्यः फलपुष्पदायिनि मधौ मत्तालिबन्दिश्रुतिः। भीतत्रातरि वृत्तिदातरि गिरी पूजा झरैश्चामरैः, सत्कारोऽयमचेतनेष्वपि विधेः किं दातृषु ज्ञातृषु ॥१॥ भाग्यवति उदयिनि कुले कश्चित्पुमानुत्पद्यते, सर्वगुणानां निधिः सः, यथा जले सर्वबीजानि यथा भूमौ सर्वानोत्पत्तिः, यथाऽग्नौ आहारशक्तिः, यथा इन्द्रे प्रभुत्वं, तथा सत्पुरुषे गुणाः, तेन महात्मना पुरुषेण सर्व चित्ते प्रियते, परं याचकेभ्यो दवं 8/॥ ५३ ।। दू हृदयेन धार्यते, अतः श्रूयताम् GHISATARE (ESCUSTERSNX OG For Private and Personal Use Only
SR No.020579
Book TitlePratyakhyan Swarupam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1927
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy