SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कातन्त्र दीर्घत्वे 'दिस्योर्हसादि' ति स्लोपः, 'रिलोपो दीर्घश्चे' ति (२-४-१२) रलोपः, अताताः, अथवा 'तनूकरणे तन्' अत्यर्थ तनोति स्याद्यन्ता(सारस्वता 'तनोतेर्ना वा' इति ( तनोतेर्वा ७-४-७५) नस्याचं, शेषं प्राग्वत् । न विद्यते मर्म यासां ता इति विग्रहे 'टाडका' इति (६-३-१५) ट्राभान त्याविभ्रमे डप्रत्यये 'आवतः स्त्रिया' (६-२-१) मित्यापि अमाः १-३ रूपं, क्रिया तु 'मृद क्षोदे' मृद् , अत्यर्थ मृद्नाति यङ् लुक् द्विश्च राना ॥४४॥ 'ऋदुपधाना (रागृ उपधायाः७-४-३७) मिति ऋगागमः, अनद्यतने स् गुणः अर्, दकारस्य रत्वे 'दिस्योर्हसादिति सिपि लुप्ते 'रि लोपो दीर्घश्चे' ति अममा इति सिद्धं । 'वट वेष्टने' वट्, अनद्यतने स् दिबादावद् अप कर्तरीत्यप, स्रो०, अवटः सिद्धं, 'वट परिभाषणे' | इत्यस्य वा रूपं, अन्यथा तु 'अवटो गत्तेः'। 'अनृणा' मिति, 'नृञ् नये' नृ, अनद्यतने अम् , 'ना क्रथादेः' (७-१-२०) 'प्वा-12 | देईस्वः' (७-४-९३ ) णत्वं, सवर्णे०, अट् अनृणामिति सिद्धम्, नृशब्दः नपूर्वः न नरोऽनरस्तेपामिति स्याद्यन्तं । 'वर्फ रफ || & रिफ गतौ' रफ्, परोक्षेप्रत्ययः, द्विश्च, 'लोपः पचां कित्ये चास्य' (७-४-४५) ति पूर्वलोपः अकारस्यैकहसस्यैकारः, स्वर० रेफ | सिद्धं । 'जिष् विष् मिष् निष पृष् वृष सेचने' विष, तुदादि हिः, 'अकर्तरी त्या 'उपधाया लघो' रिति (७-४-६०) गुणः, 'अत' इति (७-३-१३) हेर्लुक्, स्व०, वेष सिद्धं । केचित्तु 'वष हिंसाया' मित्यस्य णादिमध्यमपुरुषबहुत्वे वेषेत्याहुः, तदसत् , लोपः पचा कित्ये चास्येति सूत्रे चकाराद्वकारादित्वादेत्त्वपूर्वलोपयोरसम्भवात् । रविशब्दादामन्त्रणे सौ, यद्वा रवशब्दस्य | सप्तम्येकवचनान्तस्य स्याद्यन्तता, क्रिया तु 'रुङ् रोषणे' रु, वर्त० ए, 'अप्कर्तरी त्यप् , गुणः, 'अदे' (७-३-१४) इत्यलोपः, अइ ए, वे सिद्धं । 'पि गतौ' पि इत्यस्माद्यङि लुकि द्वित्त्वे 'यडी' ति (७-४-३४ ) पूर्वस्य गुणे गुण इति परस्य गुणे दिवादिसिप्प्रत्यये सोर्वि० अपेपेः, यद्वा 'पिस पेसृ वेसृ गतौ पिस्, अत्यर्थ पेसति 'अतिशये हसादे' रिति यङ्. 'वाऽन्यत्रे ति यङ्लुकि ४४॥ For Private and Personal Use Only
SR No.020579
Book TitlePratyakhyan Swarupam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1927
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy