SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यादिस्यादिविवेकः लो. ॥३०॥ कातन्त्र | शब्दित' इत्युक्तत्त्वाद्यः-दाता तस्यागः-पर्वतो दुमश्च, इत्थमपि समाससम्भवः, 'पूर्व पर्व सर्व पूरणे'पर्व अग्रे हि, अप कर्तरी ७-१-१२)(सारस्वताल त्यप् प्रत्ययः स्वरहीनं, तुह्योस्तातडाशिषि वे( )ति हेः स्थाने तात् पर्वतात्, यद्वा 'अद भक्षणे' अद् तिप् प्रत्ययः 'अप् कर्तरी'त्यपू विभ्रमे 'अदादेलगि (७-१-१३) त्यपो लुक्, अत्ति, पर्वतम् अत्तीति क्विए क्विपो लोपः प्रथमैकवचनं सिः 'हसेपः सेर्लोपः (३-२-३) वावसाने' (४-२-२७) पर्वतात् , यद्वा पर्वतमततीति, 'अत सातत्यगमने' इत्यस्मात् क्विप् , एवं वृक्षात् , घटादित्यादयो ज्ञेयाः॥३॥ पंचड्डलानि साधुत्वं, कथं याति च लक्षणात् । मुनीनामिति नो षष्ठी, त्याद्यन्तं चाश्व इत्यपि ॥४॥ "पंचढलानी 'ति, अत्रापि प्रश्नार्थस्य सुगमत्वाग्निर्वचनं ब्रूमः, एवमुत्तरश्लोकेऽप्यूचं. पंचन् १-३ अग्रे षष् १-३ पंच षटु च पंचषाः, पंच वा षट् वा परिमाणमेषां 'टाडका' इति(६-३-१५) डप्रत्यये पंचषाः, पंचपानाचक्षते जिर्डिकरणे (७-४-६) इति जिप्रत्ययः, डिवाडिलोपः, पंचषि अप् कर्त्तरि गुणायादेशौ पंचषयन्तीति क्विप् प्रत्ययः, क्विा लोपे 'अ' रिति (७-४-७१) जिलोपे पश्चष् , स्थित एव पञ्चष् १-३, अग्रे हलानि, पंचषां हलानि पञ्चड्डलानि, मध्ये 'पोड' (४-४-५) ड्, अन्तवर्तिनीं विभक्तिमाश्रित्य पदान्त| त्वं, तस्माद् 'वाऽवसाने' (४-२-२७) अत्र हि वाशब्दस्य व्यवस्थितविकल्पार्थत्वाच्च षः ड्, 'हो झभाः' इति (२-३-४) हस्य ढः | पश्चड्डलानि सिद्धं । मुनिः इनो यस्याः सा मुनीना तां मुनीनां, यद्वा मुनीनां इना-स्वामिनी तां २-१, अश्व इत्यस्य स्याद्यन्तत्त्वं प्रसिद्धं, त्याद्यन्तत्वं कथमिति प्रश्नः, 'ओश्वि गतिवृद्धयोः श्वि दिवादिगणस्थः, सिपि प्र०स दिवादावडि(७-२-४) त्यद् 'लित्पुषादे'(७-२-१५) रित्यादिशब्दाद् ङः प्र०, श्वयतेः श्वादेशः प्रयोगवशात् स्वरहीनं 'स्रोविंसर्गः' (४-४-९) अश्वः॥४॥ १ भौवादिकः 1955464RSHISHERS S te-RSECRUSik GARL ॥३०॥ For Private and Personal Use Only
SR No.020579
Book TitlePratyakhyan Swarupam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1927
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy