________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir या० RAKACEMEMORKHAKIKEKOMMKHEMORMEK अस्य। ताअस्य। एवछंद्याहयानि०॥उदात्ताक्षरयोर्मध्यभवेन्नीच स्त्ववग्रहः / तथाभाव्यंभवेत्कंपस्तनूनप्त्रेतिनिदर्शनम् // 78 // यथातनूनप्वइति तनू। नप्त्रे / तनूनपादिति तनू / नपात् / तनूनपा तमिति तनू। नपातम् / एवछंद्याहयानिपदानिलक्षणानिभवंति // इत्यष्टपदसमाम्नायवैशेषिकेयाज्ञवल्क्यवचनानांपदानांपाठः स माप्तः॥ // माध्यंदिनविरोधिस्यात्तथाभाव्यस्तुयः स्मृतः॥स्वरोनै / / 12 वाचदृश्येतभिन्नोदात्तानुदात्तकौ // १॥स्वराःस्पर्शातःस्थोष्माणः॥ HEREMONOMMEMOMEMOIRAKRRIOMXNXOMMMEIN For Private and Personal Use Only