________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यावज्जीवं सुखं जीवेद् , ऋणं कृत्वा घृतं पिवेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः ? ॥ १२३ ॥
अनभ्यासे विषं शास्त्रं, अजीर्ण भोजनं विषम् । दरिद्रस्य विष गोष्ठी, वृद्धस्य तरुणी विषम् ॥ १२४ ॥
यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किं । लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति ? ॥१२५॥
न कार्या सर्व हिंसा, नरकस्येव दृतिका । परपीडा कृतः पुंसः, प्रत्यासमो न धर्मराट् ॥ १२६ ॥
कीटिका संचितं धान्यं, मक्षिका संचितं मधु । कृपणे संचितं वित्तं, तदन्यैरेव भुज्यते ॥ १२७॥
अनृतं साहसं माया, मूर्खत्व मतिलोभता । अशौचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥१२८॥
आशाया ये दासाः, ये दासा सर्वलोकस्य । आशा येषां दासी, तेषाम् दासायते लोकः ।। १२९॥
For Private And Personal