SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रे रे ! यन्त्रक ! मा रोदीः, कं कं न भ्रमयन्त्यमुः। कटाक्षाक्षेपमात्रेण, करा कुष्टस्य का कथा ? ॥ १०२ ॥ वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् । तृणाहारः सदैवैते, हन्यन्ते पशवः कथम् ॥ १०३ ।। महाव्रति सहस्रेषु, वरमेको हि ताचिकः । तात्त्विकेन समं पात्रं, न भूतं न भविष्यति ॥१०४ ॥ बाला पश्यति लिंगं, मध्यमबुद्धिर्विचारयति वृत्तम् । आगम तत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥१०५ ॥ उत्तमैः सह संगत्यं, पंडितैः सह सं कथाम् । अलुब्धैः सह मित्रत्वं, कुर्वाणो नैव सीदति ॥ १०६॥ अस्थिन वसति रूद्रश्च, मांसे चास्ति जनार्दनः । शुक्रे वसति ब्रह्मा च, तस्मान्मांसं न भक्षयेत् ॥ १०७॥ प्रमाणं यो न जानाति, भोजने वचनेषु च । अतिमोक्ता चातिवक्ता, प्राणी स प्राणघातकः ॥१८॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy