________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
65
प्रकरण
हितोपदे
समुचयः
कुलक
॥२८॥
सुसाहुणो ॥१३॥कामग्गहमहामंतो, कम्मदारुदवानलो । मोहदावजलुप्पीलो, मिच्छत्ततमदीवो ॥ १४ ॥ कल्लाणकंदलीकंदो, जिाणंदपरिभासियो । सोयव्वो सुप्पणीहाणं, सिद्धंतो तेसिमंतिए ॥ १५ ॥ तहा तस्साणुसारेणं, पसन्नेण मणेण य। कज्जो चीवंदणाइंमि, धम्मकज्जे समुज्जमो ॥ १६ ॥ मूलओ चेव दुस्सीलजणसंसग्गिवज्जणं । सुसीलजणसंवासो, कसाइंदियनिग्गहो ॥ १७ ॥ तहाणुव्वयमाईया, जे य पुब्वमभिग्गहा । पवन्ना जायए वुडी जहा ताण तहा करे ॥ १८॥ देज्जा दीणाईणं दाणं, सीलेज्जा सीलमुज्जलं । जहासत्तीएँ तप्पेज्जा, तवं भावेज्ज भावणं ॥१६॥ साहुविस्सामणाझम्मि, रमेज्जा विणए तहा । अपुवापुव्वरूवे य, पवज्जेज्जा अभिग्गहे
॥ २० ॥ सुद्धसभायमाणेसु, अपुष्वपढणम्मि य । सदोसगुणाचंताए, चित्तं दिज्जा निरंतरं ।। २१ ॥ बज्जेत्ता सेससावज्जं, कज्ज | पव्वज्जमुज्जलं । कया अहं पब्वज्जामि, इई चिंतेज्ज निच्चसो ॥ २२ ॥ मित्तत्तं सव्वजीवेसुं, गुणरागो गुणन्नुसुं। दुक्खिएसु दयालुत्तं, | निग्गुणाणमुवेहणं ॥ २३ ॥ गंभीरत्तमुदारत्तं, धीरभावो थिरत्तणं । एवमाई गुणग्गाम, सुटुमब्भूयमब्भसे ॥ २४ ॥ एसो मए तुम्हमगुग्गहत्थो, हिओवएसो भणिो महत्थो । एयाणुसारेण तओ य निञ्चं, कायब्वमेत्तो सयलंपि किच्चं ॥ २५ ॥
॥ इति हितोपदेशकुलके समाप्ते ।। अथ उपदेशामृतपश्चविंशतिका ॥ १६ ॥ भो भो भव्वा! सवणंजलीहि दुहदाहपसमणसमत्थं । उवएसामयमेयं पिबह खणं मोक्खसोक्खकए ॥ १॥ गंभीरनीरनीरहिनिहित्तमुत्ताहलं व मणुयत्तं । लर्बु सधम्मकम्मायरेण सहलं विहेयव्वं ।। २ ॥ तस्स य सुधम्मकप्पडुमस्स सुरणरसमिद्धिकुसुमस्स । निव्वुइसुहविउलफलोहसालिणो मूलममियाइं ॥३॥ सिद्धंतसुई सुमुणीण संगमो मच्चुणो सया चिंता । तह दुकडसुकडाणं कडाण फलचिंतणं चित्तं ॥ ४॥ समयसुइसलिलसित्ता कसायदवदूमियावि भव्वदुमा । जायंति बहलवेरग्गपल्लवुल्लासिणो झत्ति ।।५।। मोहविसोवसमखमं जमोसहं|
3454545
॥ २८
For Private and Personal Use Only