________________
Shri Mahavir Jain Aradhana Kendra
प्रकरण
समुच्चयः
॥२६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वित्तारियत्तमित्तो य | निम्मल कुलजाइसमग्गरूवयारोम (ग्ग) सामग्गी ॥ २ ॥ तत्थवि महद्दहट्ठियकुम्मस्स मयंकमंडलालोओ । चम्मंतरेण दुलहो जह तह जीवाण जिणधम्मो || ३ || पत्तोऽवि पमत्तेहि सत्तेहिं पत्तयाविउत्तेहिं । चिंतारयणं व महोयहिंमि हारिज्जए एसो ॥ ४॥ ता पाविकरण एयं मुक्कपमाएण कुसलपुरिसेणं । एयथिरत्तनिमित्तं निसेवणिज्जाई एयाई || ५ || जिणसासणागुरागो निच्चमचागो (अत्यागः) सुसाहुमंगस्स । समं च सुयवभासो तह तह भवभावगुल्लासो || ६ || मरुपहपहिओ कप्पहुमं व पोयं व जलहिजलपडिओ । चिंतारयणं व चिरं दारिद्दोवद्दवाभिहओ ॥ ७ ॥ संपइ रे जीव ! तुमं धम्मं सव्वन्नुनाहपन्नत्तं । पत्तो कहिंचि नूणं ता तं संपुन्नपुन्नोऽसि ॥ ८ ॥ सुलहं | सव्वंपि जए रे जीव ! सुरेसरत्तमाईयं । निव्वुइसुहारा साहणमणहो दुलहो य जिणधम्मो ॥ ९ ॥ तम्हा इणमेव पुरो कार्ड हाउं च पावचरियाई । जुत्तं पवत्तिउं ते जेण खणो दुल्लहो एसो || १० || एवम सास णिज्जो अप्पा निच्चपि भवविरत्तेणं । चित्तेण जेण ण जिओ जिणमयं हाउमुच्छहइ ॥ ११ ॥ कमलुज्जलसलसिरिसुगंधियो बंधुणो य भुषणस्स । निच्चं निसेवणिज्जा मुणिणो गुणिणो पयत्तें ।। १२ ।। | दढमारूढगुणोऽव हु जीवो इह साहुसंगपरिहरिणो । पाउणइ गुणविणासं जएज्ज ता तेसि संगकए ॥१३॥ सिद्धंतधारगाणं विसुद्धसीलंगसंगसुभगाणं | दूरद्वियापि मरणे करेज्ज सुमुखीख संभरणं ।। १४ ।। मंतविवज्जियमोमज्जणं व निज्जीवदेह किरियंव । सुयबहुमाणविहीणं | मज्जाणं ॥ १५ ॥ तत्थ पढमं पढेज्जा सुत्तं तत्तो सुणेज्ज तस्सऽथं । सुत्त (अत्थ) विहीणं पुरण सुयमपक्कफल संस (भक्ख ) णसरिच्छ्रं ॥१६॥ सुतं पढिपि बहु अपरिन्नायत्थमित्थमक्खायं । सुक्कस्स इक्खुणो भक्खरांव ण खमं सकज्जस्स || १७ || भणियाणायरणवओो समयन्नू पनवंति णापि । भारकरं चिय दूभगमहिलाहरणं व बहुयंपि ।। १८ ।। ता भववाहिचिरिच्छासत्थं सुत्थियपयत्थपरमत्थं । जिरणवयणमणुदिणं चिय पढिज्ज शिसुज्ज गुट्ठेज्जा ।। १९ ।। भावेज्जा भवरूवं जह इह सरयन्भ (शरद) विब्भमं सव्वं । जियजोव्वणापियसं
For Private and Personal Use Only
हितोपदेश कुलकं
॥ २६ ॥