________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बंधहेतूदय त्रिभंगी
प्रकरण 18| पुढविदगरतरूण ३ तेऊणं ४ ॥ ३७ ॥ वेउव्विद्गविहणा ३४ चउतीसं इगगुणो गइतसाणं । मणुअ व तसा नेया इतिकायद्वारं ३।४ समुच्चयः | सञ्चाणुभयमि मणवयणे ४ ।। ३८ ॥ वेउब्बिदुगर मुरालं सच्चाणुभयं मणं २ तहा वयणं२ । एएहिं सत्तजोगेहिं हुंति मिच्छमि गुणवन्ना ४९ । ११ ॥
|॥ ३९ ॥ मीसे विउव्विीसं न होई अजए हवेज्ज देसेऽवि । तहय पमत्ते एवं सजोगि उरलं१मणो२ वइदुगं च ॥४०॥ एवमसच्चो| भयमणश्वयंमिरवारस हवंति गुणठाणा। केवलमणुभययोगेऽगभोगमेगं भवे मिच्छं ॥ ४१ ॥ मणविणु विरइक्कारस११ अणुभयवयणं उरालमेगें च१ । तेवीसं च कसाया२३ सगतीसं३७हेऊणो हुंति ॥४२॥ सञ्चाणुभयंमि मणमि२ वयंमिश्सजोगि१ पंच केवलणे(८) । ओराले मण ४ वय १ चउ उरलं १ नवजोग : इगवन्ना ५१ ।। ४३ ॥ बारगुणेसु सजोगे दो मण २ वय २ उरल १ जोग पणगमिणं (6)। श्रणभोग१ मुरलमिस्से सजोग १ इंदियविणाउविरई६ ॥४४॥ तित्तीसं मिच्छंमी १ साणे अजए३ तहा सजोगंमि४ । बत्तीसडवीसेगा(१०) कम्मणकाए वि एमेव(११) ॥४५॥ वेउब्वे सत्त गुणा प्राइम ओरालयं च(१२)तम्मिस्से । मीस विणु पमत्तता पंच गुणा हेउपुव्वं व(१३) ॥४६॥ श्राहारंमि पमत्ते छकं संजलण चउर पुंवेओ। मण४ वइ४चउ आहारो इय वीसंते उपमत्तेवि (१४) ॥४७॥ तम्मिस्सि पमत्तगुणो (१५) ( इतियोगद्वारं४ ) तहेव थीकीव २ वेय मुत्तणं । तेवन्नं ५३ पुंवेए थीवेए हारगदुगुणा ॥४८॥ नपुनरवेयविहीणा साणे कम्मण उरालमिस्स विणा । छायाला ४६ कीवेऽविहु सेसं पुरिसुव्व गुणनवगं ।। ४९ ।। इतिवेदद्वारं५॥ कोहचउक्के माणा ४ | माया ४ लोहा ४ हवंति नहु चउरो १२ । हारदुगुणा मिच्छे तेयाला मीसि अणकोहं ॥ ५० ॥ कम्मं १ मीसदुगं २ पिहु मुत्तुं | चउतीस ३४ देसि बिअकोहं५-३३ । तियकोई च पमत्ते ६-२३१७-२१।१६-वज्जित्ता नवमि छकं च ॥५१॥ वेयतिगं३ संजलणो कोहो?
For Private and Personal Use Only