________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशीचरित्रं
JU
गरतरणतरंमोपमो जिनधर्मो खब्धः. अथ श्वःप्रभाते त्वया सह स्पंदनारूढोऽहं मृगवने गुरुसमीपे || गत्वा सम्यक्त्वमूलानि श्रावकवतानि खात्ये. अय प्रमुदितश्चित्रोऽपि तुपेन विसृष्टो निजावासमा
जगाम. नपोऽपि भोजनादि विधाय सनायामागत्य कृतराज्यकार्यः सायंकाले स्वशयनावासमलंच. कार. सूर्योऽपि निजावसानसमयं विहाय प्रचंडप्रभावानपि स्वकरान प्रदीणतेजस्कतया मौलंब. यन् मरणगायनीतपुमानिव कंपमानांगः क्रमेणास्तं प्रयातः. पूर्वदिगपि प्रचंमतेजसोऽपि स्वस्वामि नोऽवसानं विलोक्य कुलिनविधवेव तमोविस्तरदंनेन स्वांगे श्यामवर्णशाटिकां परिवाय गिरिफरन्नि झरवारिदभेनाविरतमश्रुपातं कुर्वती, निजनिजनीडगमनोत्सुकानेकपतत्रिनिकस्कृतारावमिषेण तारखरं पूर्वती स्वहृदयोद्तामितशोकमदर्शयत्. स्वकीयारिं दिनकरमस्तं गतं विझाय गिरिगुहा. दिषु लीन तमोऽपि पुकादिनिजसैनिकगणोपेतं बहिनिःसृत्य सर्वामपि महीं स्वायत्तां चकार. चंड भानोश्चिरतरं खरतरकरनिकरनिपातातीवदूनेव महीमहिला कमनीयं निजनायकं शांतकरं सुधाकर समागतं विलोक्यातीवमुदितेव कौमुदीविस्तरणदंनेनांगे श्वेतशाटिकां परिदधाना गगनविकीर्णतारकोत्करदनेन मौक्तिकनिकरेण वर्षापयामास. तमोनिशाचरप्रचारोद्भवजयभीता व सर्वेऽपि देहिनो ।
For Private And Personal Use Only