SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चस्त्रिं प्रदेशी- त्वत्प्रतिबोधस्पृहयाबुरपि स कथंकारमिहागत्य त्वां प्रतिबोधयेत् !! एवंविधं युक्तियुक्तं मुनीशवचनं निशम्य हादितविवेकदिनकरकरापास्ताझानांधकारावकाशोऽवनीपालो जगाद, हे मुनीश! नूनमद्य जवदाननशशांकोद्भवनिर्मलवचनकिरणोत्करेणाद्यावधि कठिनाश्मीनृतमपि मे मानसं चंद्रकांतमყდ परिवाऊतं. श्युक्त्वा प्रदेशीपो मुनीशं प्रणम्य पुनरपि जगाद, हे मुनींद्र ! सदैव जिनधर्मर क्ता दया भूतांतःकरणा च मे पितामही पापालोचनपूर्वकमाराधनापरा पंचत्वं प्राप्तास्ति, सा च न. | वदीयमतानिप्रायेणाचिंत्यशर्मनिंबधनस्वर्गे गता संभवति. सापि चेद जीतती ममा तीवप्रेमभाजनमा सीत्. परमद्यावधि तयापि नाहमत्रागत्य धर्माराधनाय प्रबोधितोऽस्मि, न चास्माहिंसाद्यकार्यान्निवा. स्तिोऽस्मि, ततोऽहं मन्ये यत्स्वर्गादिकं किमपि नास्ति. इति नृपोक्तं निशम्य गणधरेंद्रो जगौ, नो मीश! सुनातः कृतमृगमदादिसुरनिद्रव्यविलेपनो देहाहितमनोहारिखस्त्राभूषणो धृतसुगंधोपेतवरकुसुमादिमाख्यो देवार्चनार्थ गवस्त्वं केनापि चांमालेन चर्मास्थिवसारक्ताद्यशुचिपदार्थसार्थभृते स्व. गृहे समागमनाय निमंत्रितः किं गमिष्यसि ? राझोक्तमेवंविधेऽशुचिवस्तुमाजने चांडालगृहे तु श. तधा निमंत्र्यमाणोऽप्यहं नैव गामि, मुनिपतिर्जगाद हे मांद! देवा श्रयेवं वचोऽगोचरनाट्या. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy