________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
प्रदेशी-|| पार्श्वप्रभुसंतानीयः श्रीकेशिकुमाराभिधगणधरवरश्चारित्रपात्रपंचशतमुनिगएपरिवास्तिो लोकवांधव । चरित्रं
श्व प्रबोधितानेकभव्यजनकमलोत्करस्तिरस्कृतजगदझानांधकारो नानादेशेष्वनेकनगरपामादीन स्व. चरणन्यासैः पवित्रयंश्चतुर्विधझानाब्धिपारगः सावत्थीपुरोपांतस्थकोष्टकाख्यरम्योद्याने समागत्य सम वसृतः, तहंदनार्थमने के पौरलोका वस्त्रालंकाराद्यलंकृताः स्पंदनादिविविधवाहनस्था हर्षोत्करपुलकितांगा उद्याने गति. अथ रम्यनाटकप्रेक्षणपरो गवादस्थश्चित्रसारथिर्गबतोऽनेकपौरान विलोक्यैकं किंकरं पृबतिस्म, जो किंकर ! एतेऽलंकाराद्यलंकृताः पौराः क्व गति ? कोलाहलपराश्च के वार्ता लापं कुवैति ? तन्निशम्य किंकरेणोक्तं हे स्वामिन ! पुरोपांतस्थकोष्टकाख्योद्याने जातिप्रधानसुवंश मुक्तामणिनिन्नो विनिर्जितकषायाद्यतरारिवर्गः, संयमोरुखलीनेन जितेंज्यिहयवर्गः, समभावासिना व्यापादितपरीषहसुनटोत्कटकटकः, मेरुरिव सुरासुरकृतोपसर्गवगैरपि निश्चलः, निर्ममत्वांकुशेन निर स्तसमस्तसंसारमत्तस्तंबेरमोग्रनयभरः, निर्मलचतुर्विधावलोकावलोकितलोकालोकसचराचराखिलचे टः, जन्मजरामरणाबलकबोललोलापारसंसारपारावारापरपारप्रयाणवरप्रवहणनिमः, वनितार्यप्र. दानामरपादपतुल्यः, चारित्राचारचतुरवरपंचशतवाचंयमवारपरिवारपरिवारितः, श्रीपार्श्वनीर्थप यन्वयो.
For Private And Personal Use Only