________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
प्रदेशी-|| विनिर्मितां वर्तुलाकारां मनोहरां पीठिका व्यधात. तस्याः पीठिकाया नपरि नीलमणिव मनो चरित्र झमेकं सिंहासनं संस्थाप्य तदुपरि स्वपरिवारपरिवृतोऽसौ सूर्याजदेवः संमदसंदोहरोमांचितांगो न.
गवत्सन्मुखं न्यषीदत्. ततोऽसौ मणिरत्नोत्करविनिर्मितानेकालंकारालंकृतं स्वकीयं दक्षिणं बाहुं प्र सार्य रूपलावण्यादिगुणगणोपेतांस्तारुण्यवयसो दिव्यवर्णध्वन्यायलंकृतांस्तेजःपुंजप्रदीप्तांगान महा सत्वयुतान मणिरत्नादिजटितदिव्याभूषणषितांगोपांगान नृत्यगानादिकार्येषु कृतात्यंतप्रयासान् हा. वभावाभिनय विचक्षणान् दिवौकोगणानाकारयतिस्म. तदनंतरं स्वकीयं दक्षिण बाहुं संकोच्य, पूर्वो ताखिल क्षणोपेतं वामं बाहुं च प्रसार्य स्वकीयमस्तकस्थश्यामकेशकलापैरकालेऽपि कादंबिनीं वि. मंवयंतीः, थर्धचंडाकृतिललाटतटेन काम पालादरणीयस्वोरुसिंहासनं दर्शयंतीः, मदनावनीपालवसंतोत्सवदोलालीलायितकर्णपालीः, भृकुटीयुगलैः स्मरघन्विधनुनिकर स्फुटं दर्शयंतीः, निजनेत्रापांगदर्शनानेकमन्मथशरैः प्रविछामितकामिजनहृदयाः, मोहितजगानमदननटस्पृहणीयसरलोरुवंशा. नुकारिनाशिकालंकृताः, थोष्टदनेन निखिलमदनातुरजनस्पृहणीयनिजयौवनतरूनवारुणप्रवालाना| वालोत्करमाविष्कुर्वती, कुसुमायुध नृपालाभिनंदनीयपुष्पशरोत्करानुकारिकुंदकुसुमाभशुब्रदंतात्यलं
For Private And Personal Use Only