________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| पंचवर्णपताकिकाजिरभिनंदनीयो निर्जरगणैर्निषेव्यमानः शक्रध्वजश्वरति. तदग्रे कुंतासितोमरशरा । चरित्रं द्यगणितास्त्रगणालंकृतपाणयः सहस्रशः सुभटा व्रजंतिम्म. स ाजियोगिकदेवोऽपि निजपरिवारप
स्वितः स्वकीयामितसिंयुतो यथेबयामंदानंदोलसितहृदयश्चलतिस्म. एवमन्येऽपि वैमानिकदिवौक १७
सो निजनिजविमानस्था अमितालंकारनिकरालंकृतांगा ऋथ्या च सूर्याजसदृशश्चलंतिस्म. एवं ते सर्वेऽपि सौधमदेवलोकमध्यमार्गेण चलंतः क्रमेणारे उत्तरदिग्विांगे गताः. ततो यथाक्रममसंख्य सागरहीपानुवंध्य ते सर्वेऽपि नंदीश्वराख्यवरहीपे संप्रापुः. तत्र च ते पूर्वदक्षिणकोणस्थेऽतीवरम्ये रतिकराजिघाचले संप्राप्य मकला स्वकीय संक्षेप्याग्रे चेयुः. अय क्रमेण ते सर्वेऽपि निर्जरा जं. | बहीपस्थे दाक्षिणात्ये मारते मध्यखंडे मनोहरामलकल्पपुरोपांतस्थामशालवने श्रीवर्धमानजिनपा दारविंदपवित्रिते समवसरणे समागत्य हृदयामातहर्षोत्कर्ष पुलकांकुरदंभेनाविष्कुर्वतः, स्वस्वविमानयुता एव नगवंतं त्रिःप्रदक्षिणीकृत्य तत्रेशानदिग्नागे स्वस्वविमानानि विमुच्य नत्वा च यथास्था नमुपाविशन्. अथ स सूर्यानदेवो निजमहिषीयुतोऽने कसुरनिकरैर्निषेव्यमानः स्वविमानपूर्वदिकस्थितसोपानमार्गणोत्ततार. उत्तरदिकस्थसोपानमार्गेण सर्वेऽपि सामानिकसुराः समुत्ततिस्म. प्रमोदास
For Private And Personal Use Only