SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-]] विधायात्रागता संगाव्यते. इति विचिंत्य सुरप्रियस्तु तदुपसर्गनिवारणार्थ तत्रैवाशोकनरुतलाधो मु.॥ चरित्रं निरिव नमस्कारध्यानयुतः कायोत्सर्गेण संस्थितः. अथ सा वनदेव्यपि तं सुरप्रियं निर्विकारं वि. झाय निजं रूपं प्रकटीकृत्योवाच, जो सुरप्रिय! तव शीलगुणाकृष्टाहं वनस्यास्याधिष्टात्री देवी त्वदु १३६ || परि प्रसन्नास्मि, अतस्त्वं मनोवांजितं वरं याचव? सुरप्रियोऽपि कायोत्सर्ग पारयित्वा देवीचरणार विंदे प्रणम्योवाच, हे वनदेवते ! यदि त्वं ममोपरि संतुष्टा, तर्हि वद ? यदतः परं कियन्ममायुर्वन ते ? देव्यवि निजावधिज्ञानेनालोक्याकथयत, हे सुरप्रिय ! अतःपरं केवलं मासैकपर्यंतं तव शेष मायुर्वर्तते, इत्युक्त्वा तस्य कंठे दिव्यं रत्नहार निधाय सा वनदेवतांतर्दधौ. अय सुरप्रियोऽपि नि. जनिकेतने समेत्य निजप्रियायै सकलमप्युदंतं गदित्वा पित्रोरनुझां लब्ध्वा प्रियायुतो मुनिपार्श्व सं. यमं गृहीत्वा नानाविधतपोऽनुष्टानैः संलेखनापूर्वकं निजशेषायुः संपूर्णीकृत्य शुभध्यानपरो मृवा दे. वलोके ययौ. ततश्युत्वा मनुजावमासाद्य संयमं च लब्ध्वा मुक्तिलक्ष्मीनिलये च गत्वा स शाश्वता मितशर्मजाग भविष्यति. अथैवंविधं गणधरेंद्राननवंडोद्भवं सुरप्रियनिदर्शनामृतं निपीय चंद्रकांतमः णिखिाईहदयः प्रदेशिनुपातो जगी. हे जगवन! अतःपरमहमपि सुरप्रिय व वदारसंतुष्टश्चतुर्थ For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy