________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| कदापि ॥ ४ ॥ अचिंत्यचिंतामणिकामकुंभा । त्वत्पादसेवा शिवसौख्यहेतुः ।। पुण्यानुयोगेन मया ॥ चरित्रं
द्य लब्धं । त्वदर्शनं नाय नमाम्यहं त्वां ॥ ५ ॥ मिथ्यात्वसक्ताश्च पराङ्मुखास्ते । त्वदर्शनं नैव जना लभते ॥ त्वत्पादससेवनमुक्तचित्तो। गोशालकोऽनुशवसंगगामी ॥६॥ ते गौतमादिश्रमणैः प्रसादा-दुत्पादितं स्वात्मनि शुधरूपं ॥ त्वबासनादेव जगन्मनुष्या । ज्ञानं क्रियामयुतमाप्नुवं ते ॥ ॥ मयापि ते पादयुगप्रसादात् । सुनिर्मलं हंत सुदर्शनं च ॥ लब्धं सुदिव्यर्डिसुखस्वरूपं । नमामि ते पादयुगं ततोऽहं ॥ ७ ॥ एवं कृतजिनस्तवः सूर्याजनिर्जरेशः स्वसिंहासने समुपविश्य निजमनसि चिंतयतिस्म. तत्रामलकटपाया बहिराम्रशालोद्याने शानदर्शनसंपन्नो जगवान् श्रीवर्ध मानो जिनेश्वरः समवसृतोऽस्ति. ये भव्यजनास्तस्य जंगमतीर्थस्य भावेन स्तवनार्चने कुर्वति, तत्प दांबुजं च नत्वा हृदयगतप्रश्नानि पृचंति, प्रनुमुखानिशम्य वात्तरं सफलं निजावं कुति, पुनःपु. नश्च तन्मुखदर्शनवाजमनुभवंतित एव खलु धन्याः. ममापि खयु जिनपूजनमेव सुखकल्याणक्षे मनारोग्यकारणं, ततोऽहं तत्र गत्वा बहुसत्कारसन्मानपुरस्सरं श्रीवर्धमानपादारविंदं पर्युपासामि, | त्रियोगशुखात्मा त्रिप्रदक्षिणपूर्वकं तं नत्वा नावेन तवचनामृतं च निपीय हृदयस्था मितसंसारपरि
For Private And Personal Use Only