________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| कबरीमपि धावंती जलसर्पिणीमिव मन्यमाना भयातुरेव प्रयत्नं विनैव नातिदुरे जलस्थित निजनः । चरित्रं
रिप्रति धावित्वा तं दृढमालिंगयामास. काचित्प्रमदा निजास्यकरचरणशोजाविजित्वरीं पुष्करिणीजलोजीर्णी पद्मिनी हृदयसमुद् नृतेर्ण्य येव क्रीडाकृते लुलाव. युवतीजनपीनस्तनस्तबकैस्ताड्यमानं निश्चेतनमपि पुष्करिणीजलं मारविकारप्रेर्यमाणामिव निजोबलबोलकबोलकरैस्तस्या निखिलमपि कदलीदलकोमलांगं दृढमालिंगयामास. जलक्रीडासक्तयुवक मिथुनोरिदप्तमलिला मितकबोलैः समु दुन्तपराभवेणोड्डीयमानान निजप्रियान हंसवरानिरीक्ष्य विरहातुरा श्व कमलिन्यः कंपमानांग्यो ग. लत्सलिलसीकरनिकरमिषेणाश्रुधारां मंचंत्यो निजव्यथां प्रकटयामासुः, वापीजलक्रीमकमानसत्वेन सलिलावगाहनावसरोऽपास्तांतर यवस्त्राया निजप्रेयस्याः प्रकटीततं पृथुलतरं नितंबविवं निरीक्ष्य ह दयोदतमन्मथोक विहलीनतस्तन्नितंव तंबिफलमित्रमन्यमानः करान्यां तदाखंवनं विधाय जल मज्जनन्नयविमुक्त व कश्चिावा तरन् जलक्रीडापरायणो वव. अथ जयदेवयुतः परशुरामोऽपि तेषां युवकनागरिकमिथुननिकराणां नानाविधजलक्रीमा विलोक्य परमप्रमोदं लगमानः पुष्करिण्यमलसलिले स्नानं विधाय परिहितोरुवस्त्रो वापीतटमलंकारयामास. तो निरलंकारां युवतीमित्र, प.
For Private And Personal Use Only