SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - [१६]नन्दनं कुरु कुरु । सर्व यजमानानन्दनं कुरु कुरु । सर्व दुःखं, हन हन, दह दह, पच पच, कुट कुट, शीघ्रं शीघ्र । यत्सुखं त्रिषु लोकेषु व्याधिर्व्यसनवर्जितं । अभयं क्षेममारोग्यं स्वस्तिरस्तु विधीयते ॥ शिवमस्तु । कुलगोत्रधनधान्यं सदास्तु । चन्द्रप्रभ-वासुपूज्य-मल्लिवर्द्धमान-पुष्पदन्त-शीतल-मुनिसुव्रत-नेमिनाथ-पार्श्वनाथ इत्येभ्यां नमः॥ ( इत्यनेन मन्त्रेण नवग्रहार्थं गन्धोदकधारावर्षणम् ॥ ) (गन्धोदकवन्दनमंत्रः) निर्मलं निर्मलीकरणं पवित्रं पापनाशनम् । जिनगन्धोदकं वन्दे कर्माष्टकनिवारणम् ।। इति गन्धोदकवन्दनम् ॥ अथ बृहच्छान्तिमंत्रः प्रारभ्यते । ओं हीं श्रीं क्लीं ऐं अहं वं में हं सं तं पं वं वं मं में हं हं सं सं तं तं पं पं झं झं झ्वी झ्वी क्ष्वी क्ष्वी द्रां द्रां द्रीं द्रीं द्रावय द्रावय नमो अर्हते भगवते ओं ही क्रौं मम पापं खंडय खंडय हन हन दह दह पच पच पाचय पाचय शीघ्रं कुरु कुरु । ओं नमोऽहं झं इवीं क्ष्वी हं संज्ञवं व्हः पः हः क्षां क्षीं हूं क्षं ः ः क्षों क्षः ओं हा हि ही हुं हूं हें हैं हौं हः असि आउ सा नमः मम पूजकस्य ( सर्वेषां पूजकानाम् ) ऋद्धिं वृद्धिं कुरु कुरु स्वाहा । ओं द्रां ह्रीं द्रावय द्रावय नमोऽहते भगवते श्रीमते ठः ठः मम श्रीरस्तु वृद्धिरस्तु पुष्टिरस्तु शांतिरस्तु कांतिरस्तु कल्याणमस्तु मम कार्य For Private and Personal Use Only
SR No.020534
Book TitlePanchamrutabhishek Path
Original Sutra AuthorN/A
AuthorZaveri Chandmal Jodhkaran Gadiya
PublisherZaveri Chandmal Jodhkaran Gadiya
Publication Year1958
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy