________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-[७]ओ आं को अत्रस्थ विजयभद्र-वीरभद्र-माणिभद्र-भैरवापराजित पंचक्षत्रपालाः इंदं अर्घ्य पायं गंधं दीपं चरुं बलिं स्वस्तिकं अक्षतं यज्ञभागं च यजामहे प्रतिग्रह्यतां प्रतिग्रह्यतामिति स्वाहा ।।
( दिक्पाल और क्षेत्रपालको पुष्पाञ्जली ) जन्मोत्सवादिसमयेषु यदीय कीर्तिः, सन्द्राः सुराः प्रमदभारनता स्तुवन्ति । तस्याग्रती जिनपतेः परया विशुध्या पुप्पांजलिं मलयजादिनुपाक्षिपेऽहम् ॥ ११ ॥
इति पुष्पाञ्जलिः क्षिपेत् ॥ ११ ॥ ( कलशस्थापन और कलशोंमें जलधारा देना)
सत्पल्लवार्चितमुखान् कलधौतरूप्यताम्रारकूटघटितान् पयसा सुपूर्णान् । संवाह्यतामिक गतांश्चतुरः समुद्रान् संस्थापयामि कलशान् जिनवेदिकांते ॥ १२ ॥
ओं हां ही डूं हौं हः नमोऽहते भगवते श्रीमते पद्म महापद्म तिगिच्छ केशरी पुण्डरीक महापुण्डरीक गंगा सिन्धु रोहिद्रोहितास्या हरिद्धरिकान्ता सीता सीतोदा नारी नरकान्ता सुवर्णकूला रूप्यकूला रक्ता रक्तोदा क्षीराम्भोनिधिशुद्धजलं सुवर्णघटं प्रक्षालित परिपूरित नवरत्नगन्धपुष्पाक्षताभ्यर्चितमामोदकं पवित्रं कुरु कुर झा झौं वं में हं सं तं पं द्रां द्रीं अ सि आ उसा नमः स्वाहा ।।
For Private and Personal Use Only