________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णकादिविस्तारः
२ थूलाओ मुसावायाओ वेरमणं ३ थूलाओ अदिण्णादाणाओ वेरमणं ४ सदारसंतोसे ५ इच्छापरिमाणे । तिण्णि गुणव्वयाई तं जहा-६ अणदंडवेरमणं ७ दिसिव्वयं ८ उवभोगपरिमोगपरिमाणं । चत्तारि सिक्खावयाई, तं जहा९ सामाइय १० देसावगासियं ११ पोसहोववासे १२ अ- 5 तिहिसंविभागे, अपच्छिमा मारणंतिया संलेहणा झूसणाराहणा । अयमाउसो अगारसामाइए धम्मे पण्णत्ते । एयरस धम्मस्स सिक्खाए उवट्ठिए समणोवासए वा समणोवा. सिया वा विहरमाणे आणाए आराहए भवइ ॥ ___3. 12. उड्ढंजाणू [जाव] विहरइ. The full passage is 10 as follows:
उड्ढंजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।
3. 13. जाय सड्ढे जाव पज्जुवासमाणे:-The full passage runs as follows:-जायसड्ढे जायसंसए जायकोउहल्ले 15 संजायसड्ढे संजायसंसए संजायकोउहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उठाए उठेइ । उद्वित्ता जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छइ । उवागच्छित्ता अज्जसुहम्म थेरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ । करित्ता वन्दइ 20 नमसइ । नमंसित्ता अज्जसुहम्मस्स थेरस्स नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहं पञ्जलिउडे विणएणं पज्जुवासमाणे ॥
For Private and Personal Use Only