________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो वग्गो
६९
तए णं तस्स निसढस्स कुमारस्त उपि पासायवरमयस्स तं महया जणसदं च ..जहा जमाली, जाव धम्म सोच्चा निसम्म वन्दइ, नमसइ, २ एवं वयासो- सद्द. हामि णं, भन्ते, निग्गन्य पावयणं, " जहा चित्तो, जाव सावगधम्म पडियज्जइ. २ पडिगए ॥
5 तेणं कालेणं तेणं समएणं अरहाअरिष्टनेमिस्त अन्तेवासी वरदत्ते नामं अणगारे उराले जाव विहरइ । तए णं से वरद ने अणगारे निसढं पासइ, २ जायस इडे जाव पज्जुवासमाणे एवं वयासी-“अहो णं, भन्ते, निसढे कुमारे इतु इट्ठरुवे कन्ते कन्तरूवे. एवं पिए मणुन्नए, मणामे 10 मणामरूवे सोमे सोमरूवे पियदसणे सुरूवे । निसढेणं, भन्ते, कुमारेण अयमेयारूवे माणुयइढी किण्णा लद्धा, किण्णा पत्ता ?" पुच्छा जहा सूरियाभस्ल । " एवं खलु, वरदत्ता" ।
तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दोवे भारहे 15 वासे रोहोडए नामं नयरे होत्था. रिद्ध°...। मेहवणे उज्जाणे । माणिदत्तस्स जक्खस्स जक्खाययणे । तत्थ णं रोहोडए नयरे महब्बले नाम राया, पउमावई नाम देवी, अन्नया कमाइ तंसि तारिसगंसि सयणिज्जंसि सीहं सुमिणे..., एवं जम्मणं भाणियव्वं जहा महाबलस्त, 20 नवरं वीरङ्गओ नाम, वत्तीसओ दाओ, बत्तीसाए रायव. रकन्नगाण पाणि जाव ओगिज्जमाणे २ पाउसवरिसा. रत्तसरयहेमन्र्तागम्हवसन्ते छप्पि उऊ जहाविभवे समाणे इठे सद्द [जाव] विहरइ ॥
तेणं कालेणं तेणं समएणं सिद्धत्था नाम आयरिया 25 जाइसंपन्ना जहा केसी, नवरं बहुस्युया बहुपरिवारा
For Private and Personal Use Only