________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
निरयावलियासु चेइए, जियसत्त राया। तत्थ णं रायगिहे नयरे सुदंसणो नाभं गाहावई परिवसइ अड़े । तस्स णं सुदसणस्स गा. हावइस्स पिया नाम भारिया होत्था सोमाला तस्स णं सुदसणस्स गाहावइस्सधूया पियाए गाहावयणीए अत्तिया भूया नाम दारिया होत्थो, बुढा बुड्ढकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणो वरगपरिवज्जिया यावि होत्था॥
तेणं कालेणं तेणं समयेणं पासे अरहा पुरिसादाणीए [ जाव ] नवरयणीए । वण्णओ सो च्चेव । समोसरणं ।
परिसा निग्गया ॥ 10 तए णं सा भूया दारियो इमीसे कहाए लद्धट्ठा
समाणी हट्ठतुठ्ठा जेणेव अम्मापियरो, तेणेव उवागच्छइ, २ एवं वयासी-“ एवं खलु, अम्मंताओ पासे अरहा पुरिसादाणीए पुव्वाणुपुदिव चरमाणे [जाव] गणपरिवुडे विहरइ ।
तं इच्छामि णं, अम्मंताओ, तुम्भेहिं अब्भणुनाया समाणी 15 पासस्स अरहओ पुरिसादाणीयस्स पायवन्दिया गमित्तए" अहासुहं, देवाणुप्पिए, मा पडिबन्धं..." ॥
तए णं सा भूया दारिया पहाया [जाव] सरीरा चेडीचकवालपरिकिण्णा साओ गिहाओ पडिनिक्खमः । २
जेणेव बाहिरियाँ उवट्ठाणसाला तेणेव उवागच्छइ । २ 20 धम्मियं जाणप्पवरं दुरूढा । तए णं सा भूया दारिया निययपरिवारपरिवुडा रायगिहं नयरं मज्झंमज्झेणं निग्गच्छइ, २ जेणेव गुणसिलए चेहए तेणेव उवागच्छइ, २ छत्ताईए तित्थयरातिसए पासइ । २ धम्मियाओ जाणप्प
वराओ पच्चोरुभित्ता चेडीचकवालपरिकिण्णा जेणेव पासे 25 अरहा पुरिसादाणोए, तेणेव उवागच्छइ, ३ तिक्खुत्तो
(जात्र] पज्जुवासइ ॥
For Private and Personal Use Only