________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलियासु कालं किच्चा सोहम्मे कप्पे पुण्णभद्दे विमोणे उववायसभाए देवसयणिज्जंसि [जाव भासामणपज्जत्तीए ॥
"एवं खलु, गोयमा पुण्णभद्देणं देवेणं सा दिव्वा देविट्ठी [जाव] अभिसमन्नागया । “पुण्णभद्दस्स णं, भन्ते, 5 देवस्स केवइयं कालं ठिई पन्नत्ता?" “गोयमा, दो सा.
गरोवमाई ठिई पन्नत्ता " । “पुण्णभद्दे णं, भन्ते, देवे ताओ देवलोयाओ [जाव] कहिं गच्छिहिइ, कर्हि उववजिजहि ? " गोयमा, महाविदेहे वासे सिज्झिहिइ (जाव
अन्तं काहिइ" ॥ 10
निक्खेवओ ॥ ३ । ५ ॥
उक्खेवओ ॥ ३ ॥ ६ ॥ एवं खलु, जम्बू । तेणं कालेणं तेणं समएणं रायगिहे नयरे । गुणसिलए चेइए । सेणिए राया । सामी समोसरिए ॥
तेणं कालेणं तेणं समयेणं माणिभद्दे देवे सभाए सुहम्माग माणिभद्दसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं जहा पुण्णभद्दा तहेव आगमणं, नट्टविही, पुव्वभवपुच्छा । मणिवई नयरी, माणिभद्दे गाहावई थेराणं
अन्तिए पञ्चजा, एक्कारस अङ्गाई अहिज्जइ, वहूहिं वासाइं 20 परियाओ, मासिया सलेहणा, सहि भत्ताइ । माणिभद्दे
विमाणे उववाओ, दो सागरोवमाइं ठिई, महाविदेहे वासे सिज्झिहिइ ॥
निक्खेवओ ॥ ३ । ६ ॥ एवं दत्ते ७, सिवे ८, बले ९, अणाढिए १०. सव्वे जहा 25 पुण्णभद्दे देवे । सव्वेसिं दो सागरोवमाई ठिई । विमाणा
देवसरिसनामा । पुत्वभवे दत्ते चन्दणानामए, सिवे महि
लाए, बले हत्थिणपुरे नयरे, अणाढिए काकन्दिए । चेइ. ' योइं जहा संगहणीप ॥
॥ तइओ वग्गो सम्मत्तो ॥
15
For Private and Personal Use Only