________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाबलजन्मादिवर्णनम् यण्टधारीओ चेडीओ, अट्ठ करोडियाधारीओ चेडीओ, अट्ठ, खीरधाई ओ. जाव अट्ठ अङ्कधाईओ, अह अङ्गमहियाओ, अट्ठ पहावियाओ, अट्ठ पसाहियाओ, अट्ठ. वण्णग. पेसीओ, अट्ठ चुण्णगपेसीआ. अट्ट कोडागारीओ, अट्ठ द. वकारीओ, अट्ठ उवत्थाणियाओ, अठ्ठ नाडइज्जाओ, अट्ठ 5 कोडुम्बिणोओ, अट्ठ महाणसिणीओ, अट्ट भण्डागोरिणीओ, अठ्ठ अज्झा बारिणोओ, अह पुष्कधारिणोओ, अह पाणिधारिणोओ, अट्ठ बलिकारीओ, अट्ट सेज्जाकारीओ. अट्ठ अन्भिन्तरियाओ पडिहारीओ, अह वाहिरियाओ पडिहारीओ अट्ठ मालाकारी पो, अ पेसणकारीओ अन्नं वा 10 सुबहुं हिरणं वा कसं वा दूतं वा विउलवणकगग जार. सन्तसारसावएज्ज, अलोहि जाव आसत्तमाओ कुलवंसा. ओ पका दाउ, पकामं भोत्तं, पकामं परिभाए। तए णं से महब्बले कुमारे एगमेगाए भज्जाए एगमेगं हिरण्णकोडिं दलयइ, एगमेग सुवण्ण कोर्डि दलयइ. एगमेगं मउड मउडप्प- 15 वरं दलयइ, एवं तं चेव सवं जाव एवमेगं पेसगकारि दलयइ. अन्नं वा सुवह हिरण्णं वा जान परिभाए । तए णं से महब्बले कुमारे उपि पसायवरगर जहा जमाली जाव विहरइ ॥
तेणं कालेगं तेणं समयणं विमलस्स अरहओ पो- 20 पर धम्मघोसे नामं अगगारे जाइमपन्ने, वणओ जहा केसिसामिास, जाव पञ्चहिं अणगारसएहिं सद्धिं संपरिवुढे पुवाणुपुधि चरमाणे गामाणुगामं दूइज्जमाणे जेणेत्र हस्थिणागपुरे नगरे, जे गेव सहसम्बवणे उजजाणे, तेगेव उवागच्छइ २ अहापडिरूवं उग्गह ओगिण्हइ, २ संजमेणं 25 तवमा अप्पाणं भावेमाणे विहरइ । तर णं हस्थिमाग पुरे नगरे सिंघाडगतिय० जाव परिसा पज्जुवासइ ।
तए ण तस्ल महब्बलस्स कुमारस्स तं महया जणसदं वा जणवूहं वा. एवं जहा जमालो तहेव चिन्ता, तहेव कञ्चुइज्जपुरिसं सदावेइ, कञ्चुइज्जपुरिसो वि तहेव
For Private and Personal Use Only