________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir i .
नागील
चरित्र
॥२॥
+COACTO
अहो ब्रह्मवतं मुक्तेः सन्मुखीकारकारणम् । गीयते नागिलस्येव विपदामुपदाहकृत् ॥४॥ अर्थः-अहो! नागिलनी पेठे आपदाओने बाळी नाखनारुं ब्रह्मचर्यव्रत मुक्तिने सन्मुख लावबामां कारणभूत गणाय छे, ॥४॥
तथाहि भोजभूजानिभुजाहिपरिरक्षितम् । निधानमिव धर्मस्य पुरमस्ति महापुरम् ॥ ५॥ अर्थः-ते कहे छे-भोजराजना हाथरूपी सर्पथी रक्षित थयेलं, अने धर्मना निधानसरखं महापुरनामर्नु नगर छे. ॥५॥
जनेन्द्रसेवाहेवाकविवेकविकसन्मनाः । तस्मिन्विस्मयकृल्लक्ष्मीलक्ष्मणोऽस्ति महावणिक् ॥ ६॥ अर्थः-ते नगरमां जिनेंद्रप्रभुनी सेवाना उत्साहथी उत्पन्न थयेला विवेकथी प्रफुलित हृदयवाळो, तथा आश्चर्यकारक लक्ष्मी| वाळो लक्ष्मणनामे एक म्होटो वणिक वसे छे. ॥ ६ ॥
__ अभूदभूषितशुभाप्यह क्तिविभूषिता । विवेकिनी विनीता च तस्य नन्देति नन्दिनी ॥ ७ ॥ । अर्थ:-ते वणिकने भूषणोविना शोभिती छतां पण श्रीतीर्थकरमभुनी भक्तिथी अलंकृत थयेली, विवेकी तथा विनयवंत नंदानामनी पुत्री हती. ॥७॥
सतीशतशिरोमाल्यमियं बाल्पविलडिन्नी । वरावलोकिनं तातं निरातङ्कतयावदत् ॥ ८॥
अर्थः-सेंकडोगमे सतीओनां मस्तकपर पुष्पमालासरखी, तथा बाल्यवस्थाने उलंघी गयेली ते नंदा [तेना] वरमाटे शोध 31 करता एवा (पोताना) पिताने कहेवा लागी ।। ८॥
निरञ्जनं दशोन्मुक्तं निःस्नेहव्यमन्वहम् । धत्ते विकम्पं दीपं यः परिणेता ममास्तु सः ॥९॥
RS
For Private and Personal Use Only