________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ननुलौकिकदृष्टांतेनमांजानासित्वामहंनजानामीतिचेत्तत्राह जानातीति भूपंसाधीममल्प: दरिद्रजानातीति अल्पभूपानजानातीत्येतत्नस्यउचितमुपपन्नयोग्यसकलमविज्ञपसर्वज्ञत्वा भागादित्यर्थः सर्व त्वय्यदसकलमिदंकिंचिज्ञवंकथंलाध्यंसकलानुसंधानयोग्यमेवेतिभाव जानातिभूपमल्पोनाल्पंजानातिभूपइत्येतत्।उचितंसकलमविज्ञेसर्वज्ञे त्वय्यदस्कथंश्लाध्यं॥३॥आर्थिनिविलसतिलिप्सादातरिदित्सा तुदूर तोपास्ता॥आस्तांरुपणकथेयरमायतरामनोचिताभवति॥४॥॥ ॥३॥पुनरपिलोकदृष्टांतमाशंक्याह आर्थिनीति अथिनियाचकेलिप्साबव्हर्थप्रातिरूपेच्छाविलसत्याविर्भवति दातरिदित्सातुदातुमिच्छातुदूरतोपास्नादातरिरानेछानास्तीत्यर्थः लौकिका रांतेतुसंभवतिरुपणत्वादितिभावः खयितुरुपणकथेयमास्तांनसंभवतिकुतः हेरमापतेइति For Private And Personal Use Only