________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नांगांचाध्यय॑दापयेत्यशोवस्त्रस्वर्णधान्यादिदद्यादीदवकमात्त्यथाशक्तिधनंदगाह्मणे / श्यस्तथापिता मनोहोमप्रकुर्वानस्सस्वशारदोक्तमार्गकालेपनादिकहताराज्यभागांतमापरेको मस्यैशानदिग्भागेधान्योपरिशसंघटम् सपंचगव्यंसंस्थाप्यतिलास्तत्रचिनिक्षिपेत् क्षारिदुमक-|| पायांश्चपंचरत्नानिनिक्षिपेत् वस्त्रयुग्मेनसंचायक्षीरादिभिरथार्चयेता विष्णुवरुणमध्यपनिमांचा विधानत नापोहिष्ठेनिनिसृम्भिरकमेसोमदत्यक सहिष्णोःपरमपदमक्षास्यामितिसूक्तता ऋम्भिरा निःप्रत्युचअष्टाविंशनिसंख्ययाइअशकौचाष्टसंरव्यंवादधिमध्याज्यसंयुनम् आदित्यादिग्रहाणांचा होमकुर्यात्समंत्रकम् इनिगोमुखप्रति अचमसंमानवरशांतिः संनत्रयेसनाचेस्पानत्र येवासतोयदि मातापित्रो कुलस्यापिनदारिएंमहद्भवेत् जातस्यैकादशेगापिएदशाहेशदिने आचार्यमृखिजान्चलायहयज्ञ पुरःसरम् ब्रह्मविष्णुमहेशेंट्रपतिमा स्वर्णतः हता-पूजयेशन्यराशिस्थकलशोपरिशक्तिनः पंचमेकलशेरुदंपूजयेदुइसंरव्यया रुदसूक्तानिचलारिशांतिसूतानि सर्वशाहिजएकोजपहोमकालेशुरिसमाहित आचार्योनुहयादवसमिदान्यतिलांचरून अशेत रसहसंचाशनंचाविंशतिनुवा देवनाभ्यश्चतकादिश्योयहपुरःसरमझांस्याज्यवीक्षणहताशे पंपूर्वपदाचरेत् इतिचीतरशांतिः अथसूर्यचंद्रग्रहणसमयजनमशानिः यहणेचंद्रसूर्यस्यपमूनिय।। दिजायते व्याधिपारानदास्त्रीणामादौतुझनुदर्शनात यांतिस्तेषांपवक्ष्यामिनराणांहितकाम्यया। यस्मिनऋक्षेविशेषेणग्रहणंसंपजायते तरक्षाधिपनेरूपंसवर्णेनप्रकल्पयेत् यथाशच्यानुसारेण For Private And Personal Use Only