________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || धिमृत्यहनकुहूयोगोज्ञेय नत्रकुहूजननफलंशांनिश्वस्यात् कालांतरेपिकुहूयोगसंभवेशानि. |विधेयाअनएवजगन्मोहने यस्यजन्मसंगचंदोविषनाड्यांकुहूर्भवेत् अभिचारणतिस्पस्वयमे वमरिष्यतीति अतोविषघटिकान पूर्वकालोदर्शशब्दवाच्यरएिवंपकारत्रयेपसिनीवालीकहू दशानांभेदउपपादितस्तत्रयथासंपदार्थव्यवस्थेत्यलमतिमसंगेन योनिप्रकार: सिनावाल्या पसूनास्यायस्यभार्यापशस्तथा गवाश्चमहिषाचैवशक्रस्यापिश्रियंहरेत येवसंनिरिजाश्चान्येस पसादोपजीविना वर्जयेत्तानशेषांतपशपक्षिमृगादिकारिजाः पक्षिणः कुहूपमूतिरत्यर्थसर्वो पकरीमता यस्यमसूतिरेतेषांतस्यायुर्धननाशिनीभाराविनाचशेषाणांपरित्यागोविधीयते परित्या गात्तत्रशांतिकुर्यात्याक्विक्षण प्रतिमांकारयेच्छंभो मतुःजसमन्विनाम विभूलरसङ्गवरस भयहस्तांयथाक्रमात श्वेतवर्णश्चेिनपुष्पांश्येतांबरपखिताम्यं बकेनमंत्रणपूजांकुर्याद्यथा || विधि इंद्रत जोवनांकुशचापससायका रक्तवर्णोगजारूढोयन निमंत्रक पितरस्कृष्णव र्णायचतुर्हस्तानिमानगा यध्यक्षसूत्रकमंडलभयानांचधारिणः येससारनिमंत्रणपूजांकुदिन नरम् कलशस्थापनपूजादिपूर्ववत् सामिाज्यचरोझैमंनिउमाषैश्वसर्षपैः अश्वस्थप्पक्षपालाशस मिडियादिशः अष्टोत्तरशतंमुरव्यंपत्येकंजुहुयादुधः प्रियंबकेनमंत्रणतिलान्ध्याहृतिभिई नेत् शंकरस्याभिषेकंचकुर्यादाज्यावलोकनम् अन्यत्समभिषेकादिपूर्ववत् इनिसिनीपालाकुहू शांतिः // 7 ॥अपदर्शशांतिः अथानोदर्शजानानांमातापित्रोदरिद्रता नदोषपरिहाराय For Private And Personal Use Only