________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नि तः पुत्रश्नोत्तरायेविधानीमातापित्रो नुरप्यात्मनश्श रिमासोनरादोषः पुष्यश्चैवधिमासिकः पूर्वाषाढाष्टमेमासिचित्रापाण्मासिकंफलम् नवमासंतथाश्लेषामूलेचाष्ौसमाःस्मृताःज्येष्ठामासे चदशेपुत्रदर्शनवर्जिताउत्तरेतिलपात्रस्यातिष्येगोदानमिष्यने अजाचित्रासवैदेयापूर्वाषादेतुकांच नम् यवांश्चबाहिमाषांश्चनिलमुहांश्वदापयेत् यथावित्तानुसारेणकुर्याद्वारह्मणभोजनम् पितुरायु / ष्यरध्यर्थशांतिरत्रविधीयते इनिगंडांतादिशानिः अथज्येष्ठाशांनिः भरद्वाजःज्येष्ठादौमातृजननामा तामहंहितीयके तृतीयेमानुलंहनिचतुर्थेजननांतथा आत्मानंपंचमेहंतिषष्ठेगोत्रायोभवेत् सप्तमे कुलनाशःस्यादष्टमेज्येष्ठसोदरः नवमेश्वशुरंहनिसर्वस्वंदशमेतथेतिपत्येकंघटिकापटूस्यफलमुक्तं अगापिमूलशांनिवत्सर्वकार्यम् नत्रविशेषः परिकैकाचमैत्रांनेज्येष्ठादौघटिकाइयम् तयोःसंधिरिति ज्ञेयंशिभुगंडांनमारितम्ज्येष्ठांत्यपादस्तपितुःस्वस्यचापिविनाशकः ज्येष्ठःकन्यकाजाताहतिशीघं धवाग्रजम् शान्तिस्यपवक्ष्यामिगंडदोषपशांतये नबचतुर्दिक्ष कुंभचतुष्टयंसंस्थाप्यनन्ध्येशनछि ट्रंपंचमं भसंस्थाप्यपूर्ववत पूजादिविधायतत्र चवांकुशधरंदेवमैरावतगजान्वितम् कुर्याउचापति रम्यंदेवेंद्रसरनायकम शालितंउलसंपूर्णभस्योपरिपूजयेत रंद्रायेंदोमरुत्वतरनिमंत्रणवाग्यतः पूजयविधिनासम्यग्लोकपालगणान्वितम् रक्तवस्त्रयोपेतं देवराजंशचीपतिम् पूजयेरुणैमरे कुंभान्धीमान्पयत्नतः वन्नोअग्नेजपेदादौसत्वन्नोपिदिनायके समुद्रज्येष्ठारनिमंमेगंगेचतुर्थकम् || 13 पूजयेहस्वगंधायैश्चतुरः कलशानपि आनोभदाजपंचादौभदाअग्नेहितीयकम् इंद्रसूक्तंद्रजा For Private And Personal Use Only