________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-टरी बोनस्मानकर्मोपयोगिज्योतिषमितिचे उच्यते अष्टवर्षेबाह्मणमुपनयान वसनेबाम णोग्नीनादधीत दर्शपौर्णमासान्यायजेनेत्यादिश्रुतयःसंति तत्रवर्षादिज्ञानवसंतातुज्ञा नंदर्शपूर्णमासयोनिचज्योतिषविनासर्वथा ननिर्वहतात्यवश्यमध्येतव्यंज्योतिःशास्त्रम् | उत्तंचवेदांगज्योतिषे वेदाहियज्ञार्थमभिपरत्ताःकालानुपूर्वाविहिताश्चयज्ञाः तस्मादिदंकाल विधानशास्वंयोज्योतिषवेदसवेदयज्ञान् यथाशिरखामयूराणांनागानांमणयोयथा तद्देदी गशस्त्राणांज्योतिषमूर्धनिस्थितम् तस्मारकर्मोपयोगिकतया:वश्यमध्येतव्यज्योतिःशास्त्र म् तच्चसपरासितशिष्यायदेयम् तदुक्तंशुतो विद्याहवैबाह्मणमाजगामगोपायमाशेवधिा ऐहमस्मि असूयकायान्जवहितायनमांबूयाअवार्यवतीयथास्याम् अन्यच्च नैतदेयंदु विनीतायजातुज्ञानगुप्तहिसम्यक्फलाय अस्थानेहिस्थाप्यमानैववाचांदेवीकोपानिर्द हेत्तंचिराय विनयावनतायदीयमानंपावकल्पलतेवसत्फलायउपकृत्यनुचिंतकानिशा पाण्युपकारस्पपदंहिसाधुरेवेति शूदपाश्चमहान्दोषःगर्गः स्नेहाल्लोमाचमोहाच्चयोधि मोजानतोपिया भूदाणामुपदशंतुदद्यात्सनरकंबजेदिति ज्योतिःशास्त्राध्ययनेफलमाहमा उव्यः एवंविधस्यश्युतिनेत्रशास्त्रस्वरुपाति॒रवलुदर्शनं निहंत्यशेषकलुषंजनानांपड ब्दजधर्मसरवास्पदस्यात् अत्रज्ञान विशेषेणज्योतिर्विदःपूजातारतम्यंजीगैरफ्यधायिः // // 2 दशदिनकृतपायहंतिसिद्धांतवेत्ताधिदिनजनितदोषंतत्रवैशिष्टएव करणभगणवेत्ताह For Private And Personal Use Only