________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुसी अथप्रेतदाहमुहूर्तताहादिनिषेधचोदवनायाह क्षिषेति क्षिपादिनक्षत्रेषुपेनक्रियापेतानांभूना नाम नांक्रियाउत्तमलोकपास्यर्थवाहादिक्रियास्यात्यदिदाहसमयकारणवशान्नारब्धा अथसपकुंभगे विधीमानास्थितेचंद्रेधनिष्ठोत्तरार्धादिपंचनक्षत्रेपेनस्यदाहोज्वालनंत्यजेत् पुनःयमदिग्गमं दक्षिणदिशिंगमनंगाचाम् तथाशय्यायाःखदायाः विनानंययनम्नथागृहगोपनगृहाछादनम् | |दिशब्देनतणकाष्ठसंयहंचत्यजेत् ब्रह्मपुराणेपंचकेमरणमपिनिषिद्धम् कुंभमानस्थितेचं मरणं यस्यजायने ननस्योर्ध्वगनिर्दष्टासंन्ने थुप्रभवेदिति मेनपंचकेमृतस्यपंचकेदाहमाप्तोसत्यांनत्युत्त क्षिपाहिमूलेंदुहराशवायुमेनक्रियास्यात्सपागेविधौ तस्यदाई यमदिग्गमत्यजेच्छैय्यावितानंगृहगोपनादिच 48 सूर्यासभैरवस्थ लगतैःपाकोरसैःसंयुतःशीयुग्ममितेःशवस्यदहनमध्ये युगेःसार्पशी: पागाशादिषुवेदर्भ स्वसहृदांस्पासंगमोरोगी कायादेःकरणंसरपंचगदि तंकाष्ठादिसंस्थापने 49 लविधिहवादाहःकार्यः पश्चादाशौच निरत्यनंतरंशांतिकार्य परिपंचकपत्ते पागेवमनःपतिबंधवशासंचकेदाहमाप्तीपुत्तलविधिमहत्वादाहकार्य आशौचनि | रत्यनंतरंशानिर्नकार्या एवरेवत्यंतमृतस्यरेवतीमपहायदाहः कार्यानपुत्तलविधिःआशौचनिरत्यनंतर // 35 शांतिरेवकार्या मरणनिषेधदाहनिषेधप्रतिपादकवचनहयसभावादिति / अथकाष्टानांगोमयपिंडरानो For Private And Personal Use Only