SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नस्वाज्ञानपकाशकः वाक्यार्थस्त अर्काकांतगतानित्राणिमानिरपनाशकराणिस्युनतस्थाणिस्ये॥ ततःपंचनक्षत्राण्यपास्य अग्रिमाणिनवभानिभूलत्रये त्रिकंत्रिकरुषिकृत्यातायस्थाप्यानि नन्वत्र पंचनक्षत्रत्यागेकोहेतुरित्यतआरतदंतरगतेपंचकदनि नच्छब्देनहलोदंडाभूलोअनुच्यते | अर्काकांनगनागतान्यनडुहांना शायमान्ययनोधैभत्रितयंभयमंतरस्यपूर्वावधि मध्येततःपदोपा दानादतुशब्दस्त आनंनर्ययोतनार्थ तुअनंतरंशूलंत्रयेधिष्ण्यानांनवकंकृषिकर पातायेनिअंतरस्योत्तरावधिः तयोरंतरगतेमध्ये विद्यमानानांधिष्ण्यानांपंचवंचपंचकंचश्रियैस्थाप्येनक्षत्रदशकमि नियावत् यच्चान्यत्रितयंहलदंडो भागेशभफलदंलेरख्यम् एवंचसनि कृषिवाक्यैःसहास्यैकार्थनै खाष्ट्रान्मित्रकूभाडूयेबुपलघुयोरेशिरामोक्षणंभौमार्केज्यदिनेविरेकवमनायं स्यादुधाकाविना वसंपद्यते अनेनमहेश्वरादयोपिप्रत्यक्ताः 29 अथशिरामोचनविरेच नादिमुहूर्तेशार्दूलविक्रीडितेनाह खाष्ट्रादिनि खाष्ट्राइयेचित्रासात्यौ मित्रभायेअनुराधाज्येष्ठे कभातहयेरोहिणीमृगौ श्रोत्रभवणः चित्रादिषुएकादशसुनक्षत्रेषुभोमार्कगुरुवारेशिरामोक्षणंरु घिरवाहिनीनारिकाशिरातस्याः सूक्ष्मशस्त्रयानेननरशिरानोरक्तमोक्षणकुर्यात् अथबुधाविनाबुधा शनिवारीत्यवान्यवारेषपूर्योक्तनक्षत्रेषुचविरेकवमनायम् औषधेनसरवपत्तिविरेकः यमनंयांनएन || दायकुर्या मित्रक्षिपचरझवेषुत्रयोदशनक्षत्रेपुरविवारेशुभयहवारेचविदोबुधस्पलग्नवर्गेजीवस्या || | For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy