________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 स्थगुरुवमनान्यदेशेन्सलः गोदावर्युत्तरेतारेयावागारयातरम् पाम्यं तत्रनिमहोनेटसिंह | | श-म. स्थेदेयपतिपूज्य अर्थागोदावरीदक्षिणनटेभागीरथ्युत्तरदेशेचसिंहस्थगुरुदोषोनाति यसि छ: भागारव्युत्तरेकलेगौतम्यादक्षिणेतथा विवाहोबनबंधोवासिंहस्थज्यनदुष्यतीकि प्रषधि वाहबतबंधावेवनानिषि आभ्यामन्यानिशभकर्माणिनिषिद्धान्येक अपवादस्यसंकोचायला दुपलक्षणायोगान अयतृतीयः परिहार: तपनेसूर्येमेषराशीविद्यमानेसनिवासिंहस्थगुरोर्दोषो नास्ति ज्योतिर्निबंधे मंगलानी हकुनिसिंहस्थोवाकपनिर्यदा भानौमेषगतेसम्यगित्याहुः शौन मपादिपंचपादेषगुरुःसर्वजनिंदिन गंगागोदांतरहिवाशेषाधिषुनदो षत् 50 मेषेसन्तोहाहीगंगागोदांतरोपिच सर्वसिंहगुरुमः कलिंगेंगोडगुर्जरे 1 रेषापूर्वगडकीपश्चिमेचशोणस्योदग्दक्षिणेनीच इज्या कादयन्ति रसिंहमशिगनगुरुनिषेधयाक्यानसंपत्तिमसवाक्यानांवनिर्गलिमार्थ मनुष्टुपश्येमाह मघादिपंचपादेषुइत्यादि मेषेइत्यादिच , अथमकरस्थगुरो प्रकारको नपरिहारंशालिमार रेवापूर्वेदतिरेगयाः नर्मदाया पूर्वदेशगंडकानद्या पश्चिमेविभागेशोणन || दस्यउत्तरदक्षिणभागेनीचईज्यःमकरस्थगुरुर्नवलखः नर्मदापूर्वभागेतुशोणस्योत्तरदक्षिणे: 19 |गंडक्या:पश्चिमभागेमकरस्थोनदोषभास अन्यदेशेषनिषिद्धस्तत्र निषिद्देशानामति For Private And Personal Use Only