SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माग्वदनेपूर्वाभिमुखेगृहेपूर्णातिथीपंचम्यांदशम्यांपूर्णिमायांवामवेश: नंदादिकेतिथिगणेयाम्य जलोत्तराननगृहेमवेश:शभःयथा दक्षिणाभिमुरखेगृहेनंदायांपतिपदिषष्ट्यामेकादश्यांवामवेश श्रुमजलंपश्चिमादिक्तहिम्मुरखेगृहे पदायाहिनीयायांसप्तम्यांडादश्यांचापवेशःशुभःउत्तराभिमु| खेगृहेजयायांतृतीयायामष्टम्यांत्रयोदश्यांचामवेशःशा गुरु: नंदायांदक्षिणहारभदायांपश्चिमा मुखम् जयायामुत्तरहारंपूर्णायांपूर्वनोविशेदिति 5 अथप्रवेशकलशवास्तचकंशार्दूलविक्रीडिते वत्केभूरविक्षात्प्रवेशसमयकुंभेग्निदाहः कृताःमाच्यामुहसनं कृता यमगतालाभकता पश्चिम नाह वलेभूरिति गृहमवेशसमपरनिसर्वत्रापिसे वध्यने कुंभेकलशाकृतिवास्तौरवि भान् सूर्याकांतनक्षत्रातल्यप्लोपेपंचमी रविनमारभ्यक-|| लशस्यमुखेभूरेकसूर्याकांतनक्षत्रमेवस्थाप्यम् तत्फलंगृहस्याग्निदाहा नतः सूर्यमारकताः अ यिमाणिचवारिभानिषाच्यांस्थाप्यानि फलमुहसनंजनवासशून्यंगृहंस्यान्ततः कृतायमगताः तदायमाणिचखारिभानिदक्षिणेस्थाप्यानि फलंगृहपतेर्लाभः दव्यमातिस्ततःकृता: पश्चिमेतदा) ग्रिमाणिचखारिभानिपश्चिमायांस्थाप्यानिफलंगृहपते श्रीपाप्तिः ततोवेदाउत्तरेनदायमाणिचन For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy