________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरी Hशोमवारदारफि अथशामकन्यावश्यकत्येसतिदेशभेदेनकुलिकारिदोषपरिहारमाहमर्थ विथ्या ! शमः स्योत्तरकूलेतुपावातुहिमाचलस्यमकंटकदोपोस्तिनान्यदेशेषविद्यते मत्स्यांगमागधांप्रेषय || मघटस्तदोपहर काश्मारेकुलिकंदुष्टमर्धयामस्तुसर्वतरति केचिन्मनेस्यात्कालवेलारविक्कराराक्षिनर्कानलांगांबुधयो५ 2.6 37 4 गजेंदू८१ दिननिशायामृतुवेदनेत्रनगेषुरामा 4 27 5 3 विधुतिनौ 18 च गजेंदूरत्यर्धप्रहरयंशनौ यात्रायांमरणंकालेवैधव्यंपाणिपाड नोवतेबह्मधामोक्तःशभकर्मनतस्पजेस्गौडा सूर्येवेदशरौ 4 5 चंदेहयपक्षौ 2 जेक्षि ||21 बाणाग्ना 5 3 गुरौदंतिहयो- 7 शक्रेषिवेदको 3 4 मंदेनर्कगजी 6 - ज्ञेयौयामा|| बाराहिमेकमान्मंदेबुधेजायेकुजेक्षण - सूर्येषतरनागदिअनुमितानंदे निषकुंजरांकाळविश्वपुरंदराक्षितिसतेद्यब्यग्नितादिश सौम्येब्धिग जांकदिङमनुमिताजीवहिषभास्कराःशकारव्यास्तिथयःकलाश्चराजेवेदे खुतकोयहाः विशभौसरेनि 3 अयसूर्यादिनापशिष्याणांसयएवदोपज्ञानार्थ सहूदिनामकान-सहूनि शार्दूलविक्रीडितवसंततिलकाभ्यामाह सूर्येरनि दिग्मास्करानिकर विचारेषष्ठसप्ताष्टमदशमचतुर्दशमुहूर्तानिया एवंसर्वक अयमर्योमूलेन्पासनःस्पष्टएवषुमुहूर्ने || 14 कश्चिदुर्सहूर्त कश्चित्कुलिक टके कालवेलारस्य अर्धयामारव्य यमघंटाव्य स्यात्वत्समीणों For Private And Personal Use Only