________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org दाहरूमार्जारसुरंपसिद्धम् तंशिका 105 अन्यदपिशार्दूलविकारिनेनाह कसायानि कषायो / रागविशेषनरक्तवस्त्रकाषायंतहान शुडतकेपसिझेपंक कर्दमविधाकुजीपसिौक्कुटुंबेनी लिपुत्रादिमिकलहलपादे आदिशब्देनकमंडलुउवादे स्वलननिनिमितवहस्तासननगड लायामहिषास्तेषांसमरंयुद्धमकृष्णवर्णानिधान्यानिमाषादानि कासिंतुलंवमनंगांतमादले दक्षिणभागेगर्दभशब्द अनिरुकाधाधिक्यमगर्भिणगर्भवती मुंडोमुंडितशिरस्क आदी काषायीगुडतकपंकविधवाकुजाः कुटुंबेकलिर्वरूपादे स्खलनलुला यूसमरंकृष्णानिधान्यानिचा कापासवमनंचगर्दभरवोदक्षेतिरुह भिणीमुंडा बरदुर्वचोंधबधिरोदक्यानदृष्टाःशक्षाः 103 बरआईवरून दुचःसमुरवोत्थंपरमुरवोत्थंवादुष्टवाक्यम् अंधबधिरौपसिौचटक्यारजस्खलास्त्री एतेपदार्थागंतुक पुसज्यानसमयेदृथा संनोनशाकंतु अशाफला भारत सर्व दिक्षक्षतंनेष्टंभोक्षतंमरणपदम् अफलंतच्छूतंवाक्यंन्द्वपीनसकैतचौरति औषधेयानमा रोहे विधादेशयनेशने विद्यारंभेबाजवापेक्षनसतसशोमन मिति 103 अथान्यच्छकुनंश / | र्दूलविक्रीडिनेमाह गोधाजाहकेति गोधामाणिविशेष: गोहरतिभाषयाजाहकोगात्रसंको। For Private And Personal Use Only