________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिषियुत्पसिका धनोमेघगर्जितम् वर्षाष्टिः तुहिनंनाहारः एषुपदार्थेष कालेषुसत्ससप्तरावं दिनसप्तकंनचलेत् नारदः अकालजेषनृपतिर्वियुगतिराष्टिपुउत्सातेषुधिविधषसप्तरान तुबजेदिति 79 अथैकदिनसाध्येगमनप्रवेशेविशेषवंशस्थविरेणाह महीपतेरिति पथार्थः यथावाराणसीस्थानाञ्चरणादिनगरेपवेश मतान्दोषान्पंडितोनवविचारयेत् . अथेकदिनमा ध्ये निर्गममवेशारख्यरूपेकार्यविचिकार्षिते किंविचार्यमित्यार्ययाह यद्येकस्मिन्निनिस्पार्थम् न महीपतेरेकदिनेपुरात्रेयदाभवेतांगमनपवेशको भवारशूलपति शक्रयोगिनीर्विचारयेन्नेकदापिपडितः 40 ययेकस्मिन्दिवसेमही पतर्निगमप्रवेशोस्त तर्हि विचार्य:सधियाणवेशकालोनयाधिकस्तत्र 1 प्रवेशान्निर्गमंतस्मात्याचेशनवमेतिथी नक्षत्रेचतथावारेनैवकुर्या कदाचन 2 अथपयाणेनवमादोषमन एमाह प्रवेशादिति गृहप्रवेशतिथितोनवमनियोनिर्गमनकुर्यातचनश्चगमनदिवसानभवमेनियोगृहमवेशनकुर्यान एवंनक्षत्रेचगम ननक्षत्रान्नवमेनक्षत्रेगृहमवेशम्नथागृहमवेशनक्षत्रान्नयमनक्षत्रेगमनंचनकुर्यात् चारच |गमनवारान्नवमवारगृहप्रवेशम् गृहप्रवेशवासरान्मवमवारेगमनंनचकुर्यात् गर्गः प्रवेशान्नि र्गमश्चैव निर्गमाचवेशनम् नवमेयातु!कुर्याणियेचारेनिथावपाति 2 5 5 For Private And Personal Use Only