________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यांतरिक्षभौमास्पिषिधोत्पाता संभूता एनानियहभिन्मयौहास्पातनक्षत्राणिपण्मासंत्यज भेदस्ताराखेटयोर्यत्रवास्पादितिक्लिाहारदारने नारदः यहणोत्सानभत्याज्यमंगलघुक्तुत्रयमिनिन| नुनक्षत्रसंधौजायमानेयहणेकिनक्षत्रंदूपयेदित्यवाहशार्डधरः यस्मिन्निधुंराहुरिनंच धिष्ण्यगृहा तितस्याज्यमृतुत्रयस्यात् पाणियहे मरणंविधत्तेहयोर्भयोमेडूयमेवजयानअन्य पक्षांनरेण यहणयंस्पायदानदातहणोपगंभम् पक्षाहिशभवतिहितीयपाणियहेसुध्यतिभागषद्का | इनि 32 अथयणनक्षत्रेयासभेदेननिंयान्मासदिवसांभेदवजयाह नेशमिनि ग्रहःयरणन क्षत्रंकमासंपूर्णार्धचतुर्थाशयासेसतिषयेकमासान्नेष्टम् गुरुःसर्वयांसेषुषण्मासान्नान्मासां नेष्यहङ्ख्सकलार्धपादयासक्रमात गुणेंदुमासाचा पूर्वपरस्तादुभयोस्त्रिय लायसेस्सगेवाप्युदित धरवडे 33 स्तुदलेयरे आपादग्रहणेधिष्ण्येमासमेकविवर्जये त अथकमान्यस्ते स्लगेगहणार्धगासेउपयोबापश्चाच्चविविधस्त्रानेचा तथाअर्धरकंडेग्रस्ता सग्रस्तोदययोरभावपिअर्धगासेउपयोत्पापश्चाचत्रिविधस्त्रानेशः गुरू यस्तास्तेचिदिनंपूर्वप-/ श्राइस्तोदयेनथा संडग्रासेपिपिदिननिःशेषेसप्तसप्तति कश्यमा यस्तोदयेपरोदोषोयस्तारी शशीनयो युनिशार्धेनूभयंतरखंडीखंडव्यवस्थयोरिति अयसामान्यतोवश्यवानिपंचो गदूषणादानिवसंततिलकानुष्टुभ्यामाह जन्मर्सेनि परिघानिचजन्मनक्षत्रजन्ममासजन्मति / For Private And Personal Use Only