________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुन्टी 138 अथलग्नादिभावानांसंज्ञाअनुष्टुनाह लम्मानभावाइनि हन्मनःस्वातंहन्मानसंमनरत्यभिधानान | या-प. आगमा मातिः अन्यत्स्पष्टम एवंविधसंज्ञाकथनप्रयोजनंनु दूरसाहित्येतत्तभावानांपाडा शायहसाहि सेतत्तद्धावानांशममित्यर्थ - अयशालिन्याविशेषफलमाह केंदेकोणरति शभग्रहाः यदिकेंदेकोणे 1 41109 5 स्युस्तदायानेशभफलदा स्युः पापास्यायपट्खेषु 31 6 10 भफलदाःस्युः चंदोलग्नात्यारिरंधे 1 12 6 - नेटः अशुभफलदःशनिःसंदशमेनेष्टः शुक्रोस्नेसप्तमेनेष्ट: लग्ने लग्नाभावाःक्रमादेह 1 कोश धानुक३वाहनं 4 ॥मंत्रो५रिधर्मार्ग 7 आयुश्चन्हृत् व्यापारा १०गम 11 व्ययाः 12 ॥५॥केंद्रकोणेसो म्यखेदाःशुभास्युर्याने पापाख्यायषदखेषुचंद: नेशेलग्नांत्यारिरधेशनि खेतेशुकोलग्नेंनगांसारिरंधे 56 योगासिद्धिर्धरणिपतीनामृक्षगु णरापमूदचानाम् हिनि लग्नेट्यागालग्नस्वामानगांत्यारिरंधेसप्तमहादशषधाष्टमेष|| चेत्तदाने अशभफलदइत्यर्थः गुरुलग्नपोमृत्कदोयानेरंधास्तारिव्ययोपगः केप्याहुर्भयदोधर्मे शेषस्थानेशभावहरति / अथयोगयात्राच्यात्यायने तसरंभप्रयोजनंपादाकुलकेनाह योगादि || || 138 नि धरणिपतीनांराज्ञायोगाहक्ष्यमाणयोगयात्रालग्नवशा(ष्टपिनियादौसिद्धिछिनकार्यनिष्पत्ति: // स्यातू भूदेवानाबाह्मणानांऋक्षगुणैर्नक्षत्रगुणैश्चंदवलनाराबलविहितनक्षत्रादिभिः सिद्धिर्भवति For Private And Personal Use Only