SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुन्टी ग्नान रिपुमेषष्ठराशौलग्नस्थिनेसति अथवानेपांस्पराशिलग्नाम्यांअष्टमभवनेस्वशत्रुराशेर्जन्मराशिल या-थग्नान्यांषष्ठभवनेएषांस्वामिनोयाबालग्नगता स्युर्यदानदाराज्ञोमनिमदा: अशान्यच्चभलमंशालि पार लम्मचंद्रनि मीनकुंपवर्जिनेकस्मिंश्चिल्लग्नेवर्गोत्तमनवांशस्थेअथवाचंदेवर्गोत्तमस्थेसानियात्रा वांछिनार्थस्यमनोभाशर्थस्यैकाअहितायादारीअंभोराशाविनिजलगशौलग्नगतेसतिअथवालग्नांना स्तिदंशेजलराश्यंशेसनिनौकायानंसर्वसिद्धिमदायिस्यात् 46 अचान्यदिंद्रवजयाह दिग्हारभेदनि पू लग्नगासदधिपायदाथवास्युर्गनहिनृपतेनिपमु 55 लग्नेचं गुपिय त्तिमस्थेयात्रामोत्तावांछितार्थंकदात्री अशोराशीवातदंशेषशस्तनौका या सर्वसिहिपदायिक दिग्हार भेलग्नगतेप्रशस्तायात्रार्थदात्रीजयकारि णाच हानिंविनाशरिपुतोभयंचकुर्यात्तथादिक्पनिलोमलग्ने 40 दिदिक्षमेषायाः क्रमादिग्हारराशयइति दियाशिघुगंतव्यदिगवस्थितेषुसमुत्थायात्रापशस्तामश सलमान अर्थदात्रीजयकारिणीचोति यथा मेषः पूर्वस्याम् ऋषोदक्षिणस्याम् मियनः पश्चिमाया म् कर्कउत्तरस्याम् एवं सिंहादयोधनुरादययपूर्वादिषुज्ञेयाः हानिमिति दिक्षतिलोमलग्नेविप | रातदिगवस्थितेलग्ने प्रथा पश्चिमायांमेषः उत्तरस्यांवपः पूर्वस्यामिथुनः दक्षिणस्यांकक एवंपुनःप For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy