________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुरी लः पाशोवामदिगाश्रयः यात्रायांसमरेश्रेष्ठस्मनोन्यत्रनशोभनइति प्रसंगादर्थयामाराङपिस्वरोदयस्थो या - ||लिरव्यने रंद्रवायुयमरुद्रनोयाग्निशशिमारुने यामार्धमुदितोराहर्षमत्येवंदिगष्टकेइनि 35 अथपरि पदंडारज्यदोषमनुष्टुभाह पूर्वादिष्विति अनलक्षतः कृत्तिकातः सप्तभानिपूर्वस्याम् मघानः सप्तयाम्यायां अनुराधानःसमपश्चिमायाम् धनिष्ठानः सप्तशान्युत्तरस्यारेनाइनिसर्वत्रवाक्यशेषः तत्रवायव्याग्नेयदि || गुपनिबहरेरखापारियोदंड:स्यान् ससर्वथानोल्लंघयेत्नत्रयवनेश्वरः प्राचीमुदग्दारिभिरत्रयायात्याम्हारिकैचोडुभिरप्युदनाम् नयैपयाम्यामपराविनैभैर्याम्पाश्रयेश्माष्यपरांभयायादिनि 36 अवधि पूर्वादिषुचतुर्दिक्षसप्तसप्तानलतिः वायव्याग्नेयदिक्संस्थंपारिघंने लंघयेतु 36 अग्नेर्दिशनृपश्यत्पुरुहूदिगोरेवंप्रदक्षिणगताविदिशा थतये आवश्यकेपिपरिघपविलय्यगच्छेच्छूलाविहाययदिदिक्तनुशाह रास्त 30 दिक्षगमेनक्षत्रातिदेशंआवश्यकत्येनियदंडापवादंचवसंततिलकयाह अग्नेशि मिति नृपः पुरुहूतादिक्षाचानस्थैः शत्तिकादिसप्मनक्षत्रैअग्नेर्दिशमाग्नेयामियान्गच्छेत् एवमनेन प्रकारेणपदक्षिणगताः सृष्टिमार्गेणस्थिताविदिशोनत्यादीर्गच्छेत् यथा मयादिसप्तभिःनैर्ऋत्याम् अनुराधादिसप्तभैर्यायव्याम् धनिष्ठादिसप्तभैरेशानीगच्छेदित्यर्थः अथेति आवश्यकेकृत्येकर्तव्येप रिघदंडमपिलंघयित्वानृपोगच्छेत् परंतुभूलंनक्षत्रशूलंबिहायत्यत्वा यदिदिक्ननुभुम्हरस्ति पूर्वादि For Private And Personal Use Only